Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 116/ मन्त्र 1
यद्या॒मं च॒क्रुर्नि॒खन॑न्तो॒ अग्रे॒ कार्षी॑वणा अन्न॒विदो॒ न वि॒द्यया॑। वै॑वस्व॒ते राज॑नि॒ तज्जु॑हो॒म्यथ॑ य॒ज्ञियं॒ मधु॑मदस्तु॒ नोऽन्न॑म् ॥
स्वर सहित पद पाठयत् । या॒मम् । य॒क्रु: । नि॒ऽखन॑न्त: । अग्रे॑ । कार्षी॑वणा: । अ॒न्न॒ऽविद॑: । न । वि॒द्यया॑ । वै॒व॒स्व॒ते । राज॑नि । तत् । जु॒हो॒मि॒ । अथ॑ । य॒ज्ञिय॑म् । मधु॑ऽमत् । अ॒स्तु॒ । न:॒। अन्न॑म् ॥११६.१॥
स्वर रहित मन्त्र
यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया। वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥
स्वर रहित पद पाठयत् । यामम् । यक्रु: । निऽखनन्त: । अग्रे । कार्षीवणा: । अन्नऽविद: । न । विद्यया । वैवस्वते । राजनि । तत् । जुहोमि । अथ । यज्ञियम् । मधुऽमत् । अस्तु । न:। अन्नम् ॥११६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 116; मन्त्र » 1
विषय - पाप से मुक्त होने का उपदेश।
भावार्थ -
(कार्षीवणाः) कृषि करने वाले (अन्नविदः न) अन्न विद्या के ज्ञानी पुरुषों के समान (विद्यया) ज्ञान या कृषिविद्या के अनुसार (अग्रे) पूर्व ही (निखनन्तः) भूमि को खोदते हुए (यत्) जिस (यामम्) राजनियम को स्थिर (चक्रुः) करते हैं (तत्) उसके अनुसार ही मैं अन्नपति, भूमिपति (वैवस्वते राजनि) विवस्वान् = विशेष धन या राष्ट्र के पति राजा के पास (जुहोमि) कररूप में दूं। (अथ) और (यज्ञियम्) यज्ञ के योग्य, यज्ञ = राष्ट्र का हितकारी (मधुमत्) बल वीर्य तथा रससम्पन्न हमारा (अन्नम् अस्तु) (नः) अन्न हो।
टिप्पणी -
सायण—यामं=क्रूर कर्म। ग्रीफिथ—यामं धनं, बीजमयं धान्यम्। यमः = राजा, तत्सम्बन्धिकरदानादिसमयो यामं कर्म। याम कर्म (श० ६। ३। २। ३) याम = नियम, व्यवस्था।
अर्थात् किसानों के खेती करते समय जो राजा का नियत कर है सबसे प्रथम उसको भूपति लोग चुकाया करें। उसके अनन्तर शेष अन्न स्वयं ग्रहण करें।
ऋषि | देवता | छन्द | स्वर - जारिकायन ऋषिः। विवस्वान् देवता। १-३ जगत्यौ। २ त्रिष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें