Loading...
अथर्ववेद > काण्ड 6 > सूक्त 127

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 127/ मन्त्र 3
    सूक्त - भृग्वङ्गिरा देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः। वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्। परा॒ तमज्ञा॑तं॒ यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥

    स्वर सहित पद पाठ

    य: । अङ्ग्य॑: । य: । कर्ण्य॑: । य: । अ॒क्ष्यो: । वि॒ऽसल्प॑क: । वि । वृ॒हा॒म॒: । वि॒ऽसल्प॑कम् । वि॒ऽद्र॒धम् । हृ॒द॒य॒ऽआ॒म॒यम् । परा॑ । तम् । अज्ञा॑तम् । यक्ष्म॑म् । अ॒ध॒राञ्च॑म् । सु॒वा॒म॒सि॒ ॥१२७.३॥


    स्वर रहित मन्त्र

    यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः। वि वृहामो विसल्पकं विद्रधं हृदयामयम्। परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥

    स्वर रहित पद पाठ

    य: । अङ्ग्य: । य: । कर्ण्य: । य: । अक्ष्यो: । विऽसल्पक: । वि । वृहाम: । विऽसल्पकम् । विऽद्रधम् । हृदयऽआमयम् । परा । तम् । अज्ञातम् । यक्ष्मम् । अधराञ्चम् । सुवामसि ॥१२७.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 127; मन्त्र » 3

    भावार्थ -
    (यः विसल्लकः) जो विसर्पक रोग (अङ्ग्यः) सारे शरीर में फैल गया हो, (यः कर्ण्यः) या जो केवल कान के भीतर या ऊपर हो या (यः, अक्ष्योः) जो आंखों के बीच में आंखों पर हो ऐसे (विसल्पकम्) विसर्पक या (विद्रधम्) गिल्टी के फूल जाने के रोग को और (हृदयामयम्) हृदय की पीड़ा या रोग को (विवृहामः) विशेष रूप से समूल नाश करें। (तम् अज्ञातं यक्ष्मम्) और उस विना जाने,अलक्षित यक्ष्म= रोग कीटों से उत्पन्न रोग को भी (अधराञ्चम्) नीचे ही दबा कर (परा सुवामसि) दूर करदें।

    ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। वनस्पतिरुत यक्ष्मनाशनं देवता। १-२ अनुष्टुभौ त्रिपदा जगती॥

    इस भाष्य को एडिट करें
    Top