Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 128/ मन्त्र 3
सूक्त - अथर्वाङ्गिरा
देवता - सोमः, शकधूमः
छन्दः - अनुष्टुप्
सूक्तम् - राजा सूक्त
अ॑होरा॒त्राभ्यां॒ नक्ष॑त्रेभ्यः सूर्याचन्द्र॒मसा॑भ्याम्। भ॑द्रा॒हम॒स्मभ्यं॑ राज॒ञ्छक॑धूम॒ त्वं कृ॑धि ॥
स्वर सहित पद पाठअ॒हो॒रा॒त्राभ्या॑म् । नक्ष॑त्रेभ्य: । सू॒र्या॒च॒न्द्र॒मसा॑भ्याम् । भ॒द्र॒ऽअ॒हम् । अ॒स्मभ्य॑म् । रा॒ज॒न् । शक॑ऽधूम । त्वम् । कृ॒धि॒ ॥१२८.३॥
स्वर रहित मन्त्र
अहोरात्राभ्यां नक्षत्रेभ्यः सूर्याचन्द्रमसाभ्याम्। भद्राहमस्मभ्यं राजञ्छकधूम त्वं कृधि ॥
स्वर रहित पद पाठअहोरात्राभ्याम् । नक्षत्रेभ्य: । सूर्याचन्द्रमसाभ्याम् । भद्रऽअहम् । अस्मभ्यम् । राजन् । शकऽधूम । त्वम् । कृधि ॥१२८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 128; मन्त्र » 3
विषय - राजा का राज्यारोहण।
भावार्थ -
हे (शकधूम) अपनी शक्ति से सब शत्रु को कंपाने हारे राजन् ! (त्वं) तू (अहोरात्राभ्याम्) दिन, रात (नक्षत्रेभ्यः) समस्त नक्षत्रों और (सूर्याचन्द्रमसाभ्याम्) सूर्य और चन्द्रमा द्वारा (अस्मभ्यं) हमारे लिये (भद्राहम् कृधि) कल्याण और सुखकारी दिन को नियत कर। अर्थात् शुभ अवसर दे जिसमें दिन रात सूर्य और चांद भी चमकें, नक्षत्र भी खिलें और प्रजाएं आनन्दित हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वाङ्गिरा ऋषिः। नक्षत्राणि राजा चन्द्रः सोमः शकधूमश्च देवताः। १-३ अनुष्टुभः। चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें