Loading...
अथर्ववेद > काण्ड 6 > सूक्त 134

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 3
    सूक्त - शुक्र देवता - वज्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यो जि॒नाति॒ तमन्वि॑च्छ॒ यो जि॒नाति॒ तमिज्ज॑हि। जि॑न॒तो व॑ज्र॒ त्वं सी॒मन्त॑म॒न्वञ्च॒मनु॑ पातय ॥

    स्वर सहित पद पाठ

    य: । जि॒नाति॑ । तम् । अनु॑ । इ॒च्छ॒ । य: । जि॒नाति॑ । तम् । इत् । ज॒हि॒ । जि॒न॒त: । व॒ज्र॒ । त्वम् । सी॒मन्त॑म् । अ॒न्वञ्च॑म् । अनु॑ । पा॒त॒य॒ ॥१३४.३॥


    स्वर रहित मन्त्र

    यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि। जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥

    स्वर रहित पद पाठ

    य: । जिनाति । तम् । अनु । इच्छ । य: । जिनाति । तम् । इत् । जहि । जिनत: । वज्र । त्वम् । सीमन्तम् । अन्वञ्चम् । अनु । पातय ॥१३४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 3

    भावार्थ -
    (उत्तरेभ्यः) उत्कृष्ट मनुष्यों से (अधरः अधरः) नीचे ही नीचे रह कर (पृथिव्या गूढः) पृथिवी में या भूगर्भ में छुप कर रहने वाला शत्रु (मा उत्सृपत्) कभी ऊपर न आवे। बल्कि (वज्रेण अवहतः) वज्र से ताड़ित होकर (शयाम्) सदा के लिये लेट जाय।

    ऋषि | देवता | छन्द | स्वर - शुक्र ऋषिः। मन्त्रोक्ता देवता वज्रो देवता। १ परानुष्टुप त्रिष्टुप्। २ भुरिक् त्रिपदा गायत्री। ३ अनुष्टुप्। तृचं सूक्तम्।

    इस भाष्य को एडिट करें
    Top