Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 142/ मन्त्र 2
सूक्त - विश्वामित्र
देवता - वायुः
छन्दः - अनुष्टुप्
सूक्तम् - अन्नसमृद्धि सूक्त
आ॑शृ॒ण्वन्तं॒ यवं॑ दे॒वं यत्र॑ त्वाच्छा॒वदा॑मसि। तदुच्छ्र॑यस्व॒ द्यौरि॑व समु॒द्र इ॑वै॒ध्यक्षि॑तः ॥
स्वर सहित पद पाठआ॒ऽशृ॒ण्वन्त॑म् । यव॑म् । दे॒वम् । यत्र॑ । त्वा॒ । अ॒च्छ॒ऽआ॒वदा॑मसि । तत् । उत् । श्र॒य॒स्व॒ । द्यौ:ऽइ॑व । स॒मु॒द्र:ऽइ॑व । ए॒धि॒ । अक्षि॑त: ॥१४२.२॥
स्वर रहित मन्त्र
आशृण्वन्तं यवं देवं यत्र त्वाच्छावदामसि। तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः ॥
स्वर रहित पद पाठआऽशृण्वन्तम् । यवम् । देवम् । यत्र । त्वा । अच्छऽआवदामसि । तत् । उत् । श्रयस्व । द्यौ:ऽइव । समुद्र:ऽइव । एधि । अक्षित: ॥१४२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 142; मन्त्र » 2
विषय - सन्तान के प्रति उपदेश।
भावार्थ -
(आ शृण्वन्तम्) माता पिता तथा आचार्य आदि की आज्ञाओं को सुनने वाले, (यवम्) जौ आदि ओषधियों की न्याईं बढ़ने तथा फलने फूलने वाले (देवम्) तुझ क्रीड़ाशील तथा दिव्य गुणों वाली सन्तान को (अच्छा-आवदामसि) हम उत्तम प्रकार से उपदेश देते हैं, (तद्) तो तू (द्यौरिव) द्युलोक की भांति (उच्छ्रयस्व) ऊंचे उठ, और (समुद्रः इव) समुद्र की न्याई (अक्षितः एधि) अक्षय बन।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः। वायुर्देवता। अनुष्टुभः। तृचं सुक्तम्॥
इस भाष्य को एडिट करें