Loading...
अथर्ववेद > काण्ड 7 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - अनुमतिः छन्दः - त्रिष्टुप् सूक्तम् - अनुमति सूक्त

    अनु॑ मन्यतामनु॒मन्य॑मानः प्र॒जाव॑न्तं र॒यिमक्षी॑यमाणम्। तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सुमृडी॒के अ॑स्य सुम॒तौ स्या॑म ॥

    स्वर सहित पद पाठ

    अनु॑ । म॒न्य॒ता॒म् । अ॒नु॒ऽमन्य॑मान: । प्र॒जाऽव॑न्तम् । र॒यिम् । अक्षी॑यमाणम् । तस्य॑ । व॒यम् । हेड॑सि । मा । अपि॑ । भू॒म॒ । सु॒ऽमृ॒डी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥२१.३॥


    स्वर रहित मन्त्र

    अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम्। तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥

    स्वर रहित पद पाठ

    अनु । मन्यताम् । अनुऽमन्यमान: । प्रजाऽवन्तम् । रयिम् । अक्षीयमाणम् । तस्य । वयम् । हेडसि । मा । अपि । भूम । सुऽमृडीके । अस्य । सुऽमतौ । स्याम ॥२१.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 3

    भावार्थ -
    जो (अनु मन्यमानः) सब को अनुमति देने वाला पुरुष अधिकारी है वह हमें (अक्षीयमाणम्) कभी न नष्ट होने वाले, (प्रजा-वन्तम्) प्रजा से युक्त (रयिम्) धन, बल को प्राप्त करने के लिये (अनु = मन्यताम्) सदा अनुमति दिया करे, इस से विपरीत नहीं। (तस्य) उस पुरुष के (हेडसि) क्रोध के पात्र (वयं) हम प्रजा जन (मा अपि भूम) कभी न हों। (अस्य) उस के (सु-मृडीके) सुखकर कार्य और (सुमतौ) उत्तम मति के अनुकूल (स्याम) रहें। पूर्व मन्त्रों में ‘अनुमति देवि’ अर्थात् अनुज्ञापक सभा और स्त्री का वर्णन है, इस मन्त्र में अनुज्ञापक-अधिष्ठाता सभापति और गृहस्थ के पति, पुरुष का वर्णन है। यजुर्वेद (३८। ८, ९) में इसी पुमान् विद्वान् सभापति का वर्णन किया गया है (देखो महर्षि दयानन्द कृत यजुभाष्य)

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अनुमतिर्देवता। १, २ अनुष्टुप्। ३ त्रिष्टुप्। ४ भुरिक्। ५, ६ अतिशक्वरगर्भा अनुष्टुप्। षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top