Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 41/ मन्त्र 2
सूक्त - प्रस्कण्वः
देवता - श्येनः
छन्दः - त्रिष्टुप्
सूक्तम् - सुपर्ण सूक्त
श्ये॒नो नृ॒चक्षा॑ दि॒व्यः सु॑प॒र्णः स॒हस्र॑पाच्छ॒तयो॑निर्वयो॒धाः। स नो॒ नि य॑च्छा॒द्वसु॒ यत्परा॑भृतम॒स्माक॑मस्तु पि॒तृषु॑ स्व॒धाव॑त् ॥
स्वर सहित पद पाठश्ये॒न: । नृ॒ऽचक्षा॑: । दि॒व्य: । सु॒ऽप॒र्ण: । स॒हस्र॑ऽपात् । श॒तऽयो॑नि: । व॒य॒:ऽधा: । स । न॒: । नि । य॒च्छा॒त् । वसु॑ । यत् । परा॑ऽभृतम् । अ॒स्माक॑म् । अ॒स्तु॒ । पि॒तृषु॑ । स्व॒धाऽव॑त् ॥४२.२॥
स्वर रहित मन्त्र
श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः। स नो नि यच्छाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत् ॥
स्वर रहित पद पाठश्येन: । नृऽचक्षा: । दिव्य: । सुऽपर्ण: । सहस्रऽपात् । शतऽयोनि: । वय:ऽधा: । स । न: । नि । यच्छात् । वसु । यत् । पराऽभृतम् । अस्माकम् । अस्तु । पितृषु । स्वधाऽवत् ॥४२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 41; मन्त्र » 2
विषय - मुक्ति की प्रार्थना।
भावार्थ -
(श्येनः) सर्वज्ञ सर्वव्यापक, (नृचक्षाः) सब जीवों का द्रष्टा, (दिव्यः) मोक्षधाम का स्वामी, प्रकाशस्वरूप (सु-पर्णः) सुखपूर्वक उत्तम रीति से सबका पालक, (सहस्र-पात्) सहस्रों चरणों वाला अर्थात् सर्वगति, (शत-योनिः) अपरिमित, सैंकड़ों पदार्थों का कारण और आश्रय, (वयो-धाः) समस्त अन्न, कर्मफल का धारण करने वाला, (सः) वह परमात्मा (यत्) जो (परा भृतम्) धन, ज्ञान और सुख पर अर्थात् आत्मा से अतिरिक्त इन्द्रिय मन, शरीर आदि करणों द्वारा प्राप्त हो सके उस (वसु) जीवनोपयोगी ज्ञान और धन को (नः) हमें (नि यच्छात्) पूर्ण रीति से प्रदान करे। और वही सब सुख (अस्माकं) हमारे (पितृषु) पालकों या प्राणों में भी (स्वधावत्) अन्न या ग्राह्य विषय होकर स्वतः (अस्तु) प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रस्कण्व ऋषिः। श्येनो देवता। जगती। त्रिष्टुप्। द्वयृचं सूक्तम्॥
इस भाष्य को एडिट करें