अथर्ववेद - काण्ड 7/ सूक्त 60/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः, गृहसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - रम्यगृह सूक्त
इ॒मे गृ॒हा म॑यो॒भुव॒ ऊर्ज॑स्वन्तः॒ पय॑स्वन्तः। पू॒र्णा वा॒मेन॒ तिष्ठ॑न्त॒स्ते नो॑ जानन्त्वाय॒तः ॥
स्वर सहित पद पाठइ॒मे । गृ॒हा: । म॒य॒:ऽभुव॑: । ऊर्ज॑स्वन्त: । पय॑स्वन्त: । पू॒र्णा: । वा॒मेन॑ । तिष्ठ॑न्त: । ते । न॒: । जा॒न॒न्तु॒ । आ॒ऽय॒त: ॥६२.२॥
स्वर रहित मन्त्र
इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः। पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥
स्वर रहित पद पाठइमे । गृहा: । मय:ऽभुव: । ऊर्जस्वन्त: । पयस्वन्त: । पूर्णा: । वामेन । तिष्ठन्त: । ते । न: । जानन्तु । आऽयत: ॥६२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 60; मन्त्र » 2
विषय - गृह स्वामि और गृह-बन्धुओं के कर्त्तव्य।
भावार्थ -
(इमे गृहाः) ये हमारे घर परिवार (मयः भुवः) सुख आनन्द के उत्पादक, (ऊर्जस्वन्तः) धन धान्य आदि से पूर्ण, (पयस्वन्तः) घी दूध मक्खन से भरपूर, (वामेन) धन से (पूर्णाः) भरे पूरे (तिष्ठन्तः) रहकर (ते) वे (आयतः) बाहर से आते हुए (नः) हम लोगों को अभ्युत्थान द्वारा (जानन्तु) जाने, सत्कार करें।
टिप्पणी -
“गृहा मा बिभीत, मा वेपध्वमूर्जं विभ्रत एमसि। ऊर्ज बिभ्रदः सुमनाः सुमेधा गृहानैमि मनसा मोदमानः” इति यजु०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रम्या गृहाः वास्तोष्पतयश्च देवलः। पराऽनुष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें