अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 3
सूक्त - अथर्वा
देवता - अपचिद् भैषज्यम्
छन्दः - अनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
यः कीक॑साः प्रशृ॒णाति॑ तली॒द्यमव॒तिष्ठ॑ति। निर्हा॒स्तं सर्वं॑ जा॒यान्यं यः कश्च॑ क॒कुदि॑ श्रि॒तः ॥
स्वर सहित पद पाठय: । कीक॑सा: । प्र॒ऽशृ॒णाति॑ । त॒ली॒द्य᳡म् । अ॒व॒ऽतिष्ठ॑ति । नि: । हा॒: । तम् । सर्व॑म् । जा॒यान्य॑म् । य: । क: । च॒ । क॒कुदि॑ । श्रि॒त: ॥८०.३॥
स्वर रहित मन्त्र
यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति। निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥
स्वर रहित पद पाठय: । कीकसा: । प्रऽशृणाति । तलीद्यम् । अवऽतिष्ठति । नि: । हा: । तम् । सर्वम् । जायान्यम् । य: । क: । च । ककुदि । श्रित: ॥८०.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 3
विषय - गण्डमाला की चिकित्सा और सुसाध्य के लक्षण।
भावार्थ -
स्त्रीभोग से प्राप्त राजयक्ष्मा की उपाय।
भा०- (यः) जो रोग (कीकसाः) पसलियों को (प्र शृणाति) तोड़ डालता है। और (तलीद्यम्) समीप के फेफड़ों में जाकर (अव-तिष्ठति) बैठता है। और (यः कः च) जो कोई रोग (ककुदि) गर्दन के नीचे कन्धों और पीठ के बीच में भी (श्रितः) जम जाता है (तं सर्वं) उस सब (जायान्यं) स्त्री द्वारा प्राप्त होने वाले राजयक्ष्मा रोग को (निर् हाः) शरीर से प्राण के बल से निकाल दो।
टिप्पणी -
‘यज्जायान्पोऽविन्दत् तज्जायेन्यस्य’ इति (तै० सं० २। ३। ५॥)
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अपचित-भिषग् देवता। १ विराड् अनुष्टुप्। ३, ४ अनुष्टुप्। २ परा उष्णिक्। ५ भुरिग् अनुष्टुप्। ६ त्रिष्टुप्। षडर्चं सूक्तम्॥
इस भाष्य को एडिट करें