Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 80/ मन्त्र 2
सूक्त - अथर्वा
देवता - पौर्णमासी
छन्दः - अनुष्टुप्
सूक्तम् - पूर्णिमा सूक्त
वृ॑ष॒भं वा॒जिनं॑ व॒यं पौ॑र्णमा॒सं य॑जामहे। स नो॑ ददा॒त्वक्षि॑तां र॒यिमनु॑पदस्वतीम् ॥
स्वर सहित पद पाठवृ॒ष॒भम् । वा॒जिन॑म् । व॒यम् । पौ॒र्ण॒ऽमा॒सम् । य॒जा॒म॒हे॒ । स: । न॒: । द॒दा॒तु॒ । अक्षि॑ताम् । र॒यिम् । अनु॑पऽदस्वतीम् ॥८५.२॥
स्वर रहित मन्त्र
वृषभं वाजिनं वयं पौर्णमासं यजामहे। स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥
स्वर रहित पद पाठवृषभम् । वाजिनम् । वयम् । पौर्णऽमासम् । यजामहे । स: । न: । ददातु । अक्षिताम् । रयिम् । अनुपऽदस्वतीम् ॥८५.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 80; मन्त्र » 2
विषय - परमपूर्ण ब्रह्मशक्ति।
भावार्थ -
(पौर्णमासम्) समस्त संसार के रचयिता (वाजिनम्) सर्व शक्तिमान् (वृषभम्) सब सुखों के वर्षक, प्रभु परमेश्वर की (वयं) हम (यजामहे) उपासना करते हैं। (सः) वह (नः) हमें (अनुपदस्वतीम्) कभी किसी के प्रयत्न से भी न क्षीण होनेवाली और स्वयं भी (अक्षिताम्) अक्षय (रयिम्) शक्ति का (ददातु) प्रदान करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। पौर्णमासी प्रजापतिर्देवता। १, ३, ४ त्रिष्टुप्। ४ अनुष्टुप्।चतुर्ऋचं सूक्तम्।
इस भाष्य को एडिट करें