Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 84/ मन्त्र 3
सूक्त - भृगुः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - क्षत्रभृदग्नि सूक्त
मृ॒गो न॑ भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गम्या॒त्पर॑स्याः। सृ॒कं सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रू॑न्ताढि॒ वि मृधो॑ नुदस्व ॥
स्वर सहित पद पाठमृ॒ग: । न । भी॒म: । कु॒च॒र: । गि॒रि॒ऽस्था: । प॒रा॒ऽवत॑: । आ । ज॒ग॒म्या॒त् । पर॑स्या: । सृ॒कम् । स॒म्ऽशाय॑ । प॒विम् । इ॒न्द्र॒ । ति॒ग्मम् । वि । शत्रू॑न् । ता॒ढि॒ । वि । मृध॑: । नु॒द॒स्व॒ ॥८९.३॥
स्वर रहित मन्त्र
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः। सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताढि वि मृधो नुदस्व ॥
स्वर रहित पद पाठमृग: । न । भीम: । कुचर: । गिरिऽस्था: । पराऽवत: । आ । जगम्यात् । परस्या: । सृकम् । सम्ऽशाय । पविम् । इन्द्र । तिग्मम् । वि । शत्रून् । ताढि । वि । मृध: । नुदस्व ॥८९.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 84; मन्त्र » 3
विषय - राजा के कर्त्तव्य।
भावार्थ -
(भीमः) भयंकर (गिरि-स्थाः) पर्वत निवासी (मृगः न) पशु, सिह जिस प्रकार वीरता से अपने शिकार पर टूटता है, उसी प्रकार इन्द्र शत्रुओं पर (परस्याः परावतः) दूरसे भी दूर से (आ जगम्यात्) आ टूटता है। हे (इन्द्र) राजन् ! तू अपने (सृकं) दूर तक जाने वाले, प्रसरणशील (पविम्) वज्र को (सं-शाय) खूब तीक्ष्ण करके उस (तिग्मं) तीक्ष्ण शस्त्र से (शत्रून्) शत्रुओं को (वि ताढि) खूब अच्छी तरह मार और (मृधः) संग्राम कारी लोगों का (वि नुदस्व) विनाश कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। १ जातवेदा अग्निर्देवता। २, ३ इन्द्रो देवता। त्रिष्टुप। जगती। तृचं सूक्तम्।
इस भाष्य को एडिट करें