अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - त्रिपदा पिपीलिकमध्या गायत्री
सूक्तम् - अतिथि सत्कार
पय॑श्च॒ वा ए॒ष रसं॑ च गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ ॥
स्वर सहित पद पाठपय॑: । च॒ । वै । ए॒ष: । रस॑म् । च॒ ।गृ॒हाणा॑म् । अ॒श्ना॒ति॒ । य: । पूर्व॑: । अति॑थे: । अ॒श्नाति॑ ॥८.२॥
स्वर रहित मन्त्र
पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥
स्वर रहित पद पाठपय: । च । वै । एष: । रसम् । च ।गृहाणाम् । अश्नाति । य: । पूर्व: । अतिथे: । अश्नाति ॥८.२॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 3;
मन्त्र » 2
विषय - अतिथि यज्ञ न करने से हानियें।
भावार्थ -
(यः अतिथेः पूर्वः अश्नाति) जो पुरुष अतिथि के भोजन करने से पहले स्वयं खा लेता है (एषः) वह (गृहाणाम्) घर के (पयः च रसं च०) दुग्ध आदि पदार्थ और रसवान् स्वादु पदार्थों को नष्ट कर देता है॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अतिथिविद्यावा देवता, १-६, ९ त्रिपदाः पिपीलकमध्या गायत्र्यः, ७ साम्नी बृहती, ८ पिपीकामध्या उष्णिक्। नवर्चं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें