Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 21
    सूक्त - भृग्वङ्गिराः देवता - सर्वशीर्षामयापाकरणम् छन्दः - विराट्पथ्या बृहती सूक्तम् - यक्ष्मनिवारण सूक्त

    पादा॑भ्यां ते॒ जानु॑भ्यां॒ श्रोणि॑भ्यां॒ परि॒ भंस॑सः। अनू॑कादर्ष॒णीरु॒ष्णिहा॑भ्यः शी॒र्ष्णो रोग॑मनीनशम् ॥

    स्वर सहित पद पाठ

    पादा॑भ्याम् । ते॒ । जानु॑ऽभ्याम् । श्रोणि॑ऽभ्याम् । परि॑ । भंस॑स: । अनू॑कात् । अ॒र्ष॒णी: । उ॒ष्णिहा॑भ्य: । शी॒र्ष्ण: । रोग॑म् । अ॒नी॒न॒श॒म् ॥१३.२१॥


    स्वर रहित मन्त्र

    पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः। अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥

    स्वर रहित पद पाठ

    पादाभ्याम् । ते । जानुऽभ्याम् । श्रोणिऽभ्याम् । परि । भंसस: । अनूकात् । अर्षणी: । उष्णिहाभ्य: । शीर्ष्ण: । रोगम् । अनीनशम् ॥१३.२१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 21

    भावार्थ -
    (ते पादाभ्यां) तेरे चरणों से, (जानुभ्यां) गोड़ों से, (श्रोणिभ्याम्) कूल्हों से, (परिमंससः) जघन भाग से, (अनूकाद्) रीढ़ से (उणिहाभ्यः) गर्दन की नाडियों से और (शीर्ष्णः) शिर से (अर्षणीः) तीव्र वेदनाओं को और उनके उत्पादक (रोगम्) रोग को (अनीनशम्) नाश करता हूं।

    ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिराः ऋषिः। सर्वशीर्षामयापाकरणं देवता। १, ११, १३, १४, १६, २० अनुष्टुभः। १२ अनुष्टुब्गर्भाककुमती चतुष्पादुष्णिक। १५ विराट् अनुष्टुप्, २१ विराट पथ्या बृहती। २२ पथ्यापंक्तिः। द्वाविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top