अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 18
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
या म॒ज्ज्ञो नि॒र्धय॑न्ति॒ परूं॑षि विरु॒जन्ति॑ च। अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म् ॥
स्वर सहित पद पाठया: । म॒ज्ज्ञ: । नि॒:ऽधय॑न्ति । परूं॑षि । वि॒ऽरु॒जन्ति॑ । च॒ । अहिं॑सन्ती: । अ॒ना॒म॒या: । नि: । द्र॒व॒न्तु॒ । ब॒हि: । बिल॑म् ॥१३.१८॥
स्वर रहित मन्त्र
या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च। अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥
स्वर रहित पद पाठया: । मज्ज्ञ: । नि:ऽधयन्ति । परूंषि । विऽरुजन्ति । च । अहिंसन्ती: । अनामया: । नि: । द्रवन्तु । बहि: । बिलम् ॥१३.१८॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 18
विषय - शरीर के रोगों का निवारण।
भावार्थ -
(याः) जो रोग मात्राएं (मज्ज्ञः निर्धयन्ति) मज्जाओं को सर्वथा चूस जाएं. सुखाडालें, उनमें भी संताप उत्पन्न कर दें। और (परूंषि विरुजन्ति च) पोरू पोरू, जोड़ जोड़ में तीव्र वेदना, फूटन पैदा करदें वे भी (अहिंसन्तीः) बिना कष्ट दिये शरीर से बाहर हो जायें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिराः ऋषिः। सर्वशीर्षामयापाकरणं देवता। १, ११, १३, १४, १६, २० अनुष्टुभः। १२ अनुष्टुब्गर्भाककुमती चतुष्पादुष्णिक। १५ विराट् अनुष्टुप्, २१ विराट पथ्या बृहती। २२ पथ्यापंक्तिः। द्वाविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें