Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 137
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
2
स꣡म꣢स्य म꣣न्य꣢वे꣣ वि꣢शो꣣ वि꣡श्वा꣢ नमन्त कृ꣣ष्ट꣡यः꣢ । स꣣मुद्रा꣡ये꣢व꣣ सि꣡न्ध꣢वः ॥१३७॥
स्वर सहित पद पाठस꣢म् । अ꣣स्य । मन्य꣡वे꣢ । वि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । न꣣मन्त । कृष्ट꣡यः꣢ । स꣣मुद्राय । स꣣म् । उद्रा꣡य꣢ । इ꣣व । सि꣡न्ध꣢꣯वः । ॥१३७॥
स्वर रहित मन्त्र
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥१३७॥
स्वर रहित पद पाठ
सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः । समुद्राय । सम् । उद्राय । इव । सिन्धवः । ॥१३७॥
सामवेद - मन्त्र संख्या : 137
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
পদার্থ -
সমস্য মন্যবে বিশো বিশ্বা নমন্ত কৃষ্টয়ঃ।
সমুদ্রাযেব সিন্ধবঃ।।৮৫।।
(সাম ১৩৭)
পদার্থঃ (বিশ্বাঃ) সকল (কৃষ্টয়ঃ) মনুষ্যরূপ (বিশঃ) প্রজা (অস্য) এই পরমেশ্বরের (মন্যবে) তেজের সামনে এমনভাবে (সম্ নমন্ত) নতি স্বীকার করে, (সমুদ্রায় ইব সিন্ধবঃ) যেভাবে সমুদ্রের কাছে নদী নতি স্বীকার করে।
ভাবার্থ -
ভাবার্থঃ যেভাবে সমস্ত নদী সমুদ্রের সামনে এসে নম্র হয়ে যায়, সেভাবেই সমস্ত মানুষ সেই মহাতেজস্বী পরমাত্মার সম্মুখে নম্র হয়ে যায়। সেই পরমাত্মার তেজ সবার নিয়ন্ত্রণকারী।।৮৫।।
इस भाष्य को एडिट करें