Loading...
यजुर्वेद अध्याय - 32

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 32/ मन्त्र 15
    ऋषिः - मेधाकाम ऋषिः देवता - परमेश्वरविद्वांसौ देवते छन्दः - निचृद् बृहती स्वरः - मध्यमः
    3

    मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः। मे॒धामिन्द्र॑श्च वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑॥१५॥

    स्वर सहित पद पाठ

    मे॒धाम्। मे॒। वरु॑णः। द॒दा॒तु॒। मे॒धाम्। अ॒ग्निः। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः ॥ मे॒धाम्। इन्द्रः॑। च॒। वा॒युः। च॒। मे॒धाम्। धा॒ता। द॒दा॒तु॒। मे॒। स्वाहा॑ ॥१५ ॥


    स्वर रहित मन्त्र

    मेधाम्मे वरुणो ददातु मेधामग्निः प्रजापतिः । मेधामिन्द्रस्च वायुश्च मेधान्धाता ददातु मे स्वाहा ॥


    स्वर रहित पद पाठ

    मेधाम्। मे। वरुणः। ददातु। मेधाम्। अग्निः। प्रजापतिरिति प्रजाऽपतिः॥ मेधाम्। इन्द्रः। च। वायुः। च। मेधाम्। धाता। ददातु। मे। स्वाहा॥१५॥

    यजुर्वेद - अध्याय » 32; मन्त्र » 15
    Acknowledgment

    व्याखान -

    हे सर्वोत्कृष्टेश्वर! आप (वरुण:)  वर (वरणीय) आनन्दस्वरूप हो, स्वकृपा से मुझको (मेधाम्) मेधा सर्व विद्यासम्पन्न बुद्धि दीजिए तथा (अग्निः विज्ञानमय), विज्ञानप्रद (प्रजापतिः)  सब संसार के अधिष्ठाता, पालक (इन्द्रः) परमैश्वर्यवान् (वायुः)  विज्ञानवान्, अनन्तबल (धाता) तथा सब जगत् का धारण और पोषण करनेवाले आप (मे मेधां ददातु) मुझको अत्युत्तम मेधा [बुद्धि] दीजिए (स्वाहा) इस प्रार्थना को आप प्रीति से स्वीकार कीजिए ॥ ५४ ॥ 

    इस भाष्य को एडिट करें
    Top