Loading...
ऋग्वेद मण्डल - 10 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 16/ मन्त्र 14
    ऋषिः - दमनो यामायनः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति । म॒ण्डू॒क्या॒३॒॑ सु सं ग॑म इ॒मं स्व१॒॑ग्निं ह॑र्षय ॥

    स्वर सहित पद पाठ

    शीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति । म॒ण्डू॒क्या॑ । सु । सम् । ग॒मः॒ । इ॒मम् । सु । अ॒ग्निम् । ह॒र्ष॒य॒ ॥


    स्वर रहित मन्त्र

    शीतिके शीतिकावति ह्लादिके ह्लादिकावति । मण्डूक्या३ सु सं गम इमं स्व१ग्निं हर्षय ॥

    स्वर रहित पद पाठ

    शीतिके । शीतिकाऽवति । ह्लादिके । ह्लादिकाऽवति । मण्डूक्या । सु । सम् । गमः । इमम् । सु । अग्निम् । हर्षय ॥ १०.१६.१४

    ऋग्वेद - मण्डल » 10; सूक्त » 16; मन्त्र » 14
    अष्टक » 7; अध्याय » 6; वर्ग » 22; मन्त्र » 4

    पदार्थः -
    (शीतिके शीतिकावति ह्लादिके ह्लादिकावति मण्डूक्या सु सङ्गमः-इमम्-अग्निं सुहर्षय) हे शीतिके शीतरूपे दूर्वे ! “शीता दूर्वानाम” [धन्वन्तरिनिघण्टौ पर्पटादिवर्गे तथा च वाचस्पत्ये] ‘ततोऽनुकम्पायां कन्’। शीतिकावति ! हे दूर्वावति भूमे ! ह्लादिके-मनःप्रसादिके वल्लकि ! “वल्लकी  ह्लादा सुरभिः सुस्रवा च सा” [धन्वन्तरिनिघण्टौ] ह्लादिकावति-हे ह्लादिकावति भूमे ! मण्डूक्या सह सु सम्यक् सङ्गमः-सङ्गच्छस्व तथेममग्निमग्निप्रभावं सुहर्षय-सम्यगलीकं शान्तं कुरु, “हृषु-अलीके” [भ्वादिः] ॥१४॥

    इस भाष्य को एडिट करें
    Top