ऋग्वेद - मण्डल 10/ सूक्त 163/ मन्त्र 2
ऋषिः - विवृहा काश्यपः
देवता - यक्ष्मघ्नम्
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्य॒: कीक॑साभ्यो अनू॒क्या॑त् । यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठग्री॒वाभ्यः॑ । ते॒ । उ॒ष्णिहा॑भ्यः । कीक॑साभ्यः । अ॒नू॒क्या॑त् । यक्ष्म॑म् । दो॒ष॒ण्य॑म् । अंसा॑भ्याम् । बा॒हुऽभ्याम् । वि । वृ॒हा॒मि॒ । ते॒ ॥
स्वर रहित मन्त्र
ग्रीवाभ्यस्त उष्णिहाभ्य: कीकसाभ्यो अनूक्यात् । यक्ष्मं दोषण्य१मंसाभ्यां बाहुभ्यां वि वृहामि ते ॥
स्वर रहित पद पाठग्रीवाभ्यः । ते । उष्णिहाभ्यः । कीकसाभ्यः । अनूक्यात् । यक्ष्मम् । दोषण्यम् । अंसाभ्याम् । बाहुऽभ्याम् । वि । वृहामि । ते ॥ १०.१६३.२
ऋग्वेद - मण्डल » 10; सूक्त » 163; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 21; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 21; मन्त्र » 2
पदार्थः -
(ते) हे रोगिन् ! तव (ग्रीवाभ्यः) ग्रीवप्रदेशेभ्यः (उष्णिहाभ्यः) कष्ठस्थनाडीभ्यः (कीकसाभ्यः) कण्ठस्यास्थिभ्यः (अनूक्यात्) मेरुदण्डसन्धिसंस्थानात् (अंसाभ्याम्) स्कन्धाभ्याम् (बाहुभ्याम्) भुजाभ्याम् (ते) तव (दोषण्यं यक्ष्मम्) भुजसंस्थानसम्बन्धिनं रोगम् (वि वृहामि) पृथक् करोमि ॥२॥