Loading...
ऋग्वेद मण्डल - 10 के सूक्त 163 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 163/ मन्त्र 3
    ऋषिः - विवृहा काश्यपः देवता - यक्ष्मघ्नम् छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥

    स्वर सहित पद पाठ

    आ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ । यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥


    स्वर रहित मन्त्र

    आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि । यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥

    स्वर रहित पद पाठ

    आन्त्रेभ्यः । ते । गुदाभ्यः । वनिष्ठोः । हृदयात् । अधि । यक्ष्मम् । मतस्नाभ्याम् । यक्नः । प्लाशिऽभ्यः । वि । वृहामि । ते ॥ १०.१६३.३

    ऋग्वेद - मण्डल » 10; सूक्त » 163; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 21; मन्त्र » 3

    पदार्थः -
    (ते) तव (आन्त्रेभ्यः) पाचनस्थानेभ्यः (गुदाभ्यः) गुदस्थानेभ्यो मलस्थानेभ्यः (वनिष्ठोः) स्थूलान्त्रात् (हृदयात्-अधि) हृदयान्तर्गतात् (मतस्नाभ्याम्) वृक्काभ्याम् (यक्नः) यकृतः (प्लाशिभ्यः) प्लीहस्थानेभ्यः (यक्ष्मं विवृहामि) रोगं पृथक् करोमि ॥३॥

    इस भाष्य को एडिट करें
    Top