Loading...
यजुर्वेद अध्याय - 16

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 16/ मन्त्र 41
    ऋषिः - परमेष्ठी प्रजापतिर्वा देवा ऋषयः देवता - रुद्रा देवताः छन्दः - स्वराडार्षी बृहती स्वरः - मध्यमः
    4

    नमः॑ शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॥४१॥

    स्वर सहित पद पाठ

    नमः॑। श॒म्भ॒वायेति॑ शम्ऽभ॒वाय॑। च॒। म॒यो॒भ॒वायेति॑ मयःऽभ॒वाय॑। च॒। नमः॑। श॒ङ्क॒रायेति॑ शम्ऽक॒राय॑। च॒। म॒य॒स्क॒राय॑। म॒यः॒क॒रायेति॑ मयःऽक॒राय॑। च॒। नमः॑। शि॒वाय॑। च॒। शि॒वत॑रा॒येति॑ शि॒वऽत॑राय। च॒ ॥४१ ॥


    स्वर रहित मन्त्र

    नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥


    स्वर रहित पद पाठ

    नमः। शम्भवायेति शम्ऽभवाय। च। मयोभवायेति मयःऽभवाय। च। नमः। शङ्करायेति शम्ऽकराय। च। मयस्कराय। मयःकरायेति मयःऽकराय। च। नमः। शिवाय। च। शिवतरायेति शिवऽतराय। च॥४१॥

    यजुर्वेद - अध्याय » 16; मन्त्र » 41
    Acknowledgment

    Purport -

    Auspicious by nature O God! Bestower of peace and prosperity! You are blissful and donor of bliss to your devotees. We pay our homage to You. You are the bestower of worldly pleasures, I bow to You.

    It is You alone, none else, with whose grace man's well-being-welfare is accomplished. You alone bestow happiness upon the mind, sense-organs, vital energy and soul. I pay homage to You.

    You are auspicious and the most beneficial. We pay our homage to You again and again. One who pays his homage with faith and devotion to God, he also becomes beneficial.

    इस भाष्य को एडिट करें
    Top