Loading...
यजुर्वेद अध्याय - 32

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 32/ मन्त्र 11
    ऋषिः - स्वयम्भु ब्रह्म ऋषिः देवता - परमात्मा देवता छन्दः - निचृत त्रिष्टुप् स्वरः - धैवतः
    9

    प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॑ लो॒कान् प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च।उ॒प॒स्थाय॑ प्रथम॒जामृ॒तस्या॒त्मना॒ऽऽत्मान॑म॒भि सं वि॑वेश॥११॥

    स्वर सहित पद पाठ

    प॒रीत्येति॑ परि॒ऽइत्य॑। भू॒तानि॑। प॒रीत्येति॑ परि॒ऽइत्य॑। लो॒कान्। प॒रीत्येति॑ परि॒ऽइत्य॑। सर्वाः॑। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। दिशः॑। च॒ ॥ उ॒प॒स्थायेत्यु॑प॒ऽस्थाय॑। प्र॒थ॒म॒जामिति॑ प्रथम॒ऽजाम्। ऋ॒तस्य॑। आ॒त्मना॑। आ॒त्मान॑म्। अ॒भि। सम्। वि॒वे॒श॒ ॥११ ॥


    स्वर रहित मन्त्र

    परीत्य भूतानि परीत्य लोकान्परीत्य सर्वाः प्रदिशो दिशश्च । उपस्थाय प्रथमजामृतस्यात्मनात्मानमभि सँविवेश ॥


    स्वर रहित पद पाठ

    परीत्येति परिऽइत्य। भूतानि। परीत्येति परिऽइत्य। लोकान्। परीत्येति परिऽइत्य। सर्वाः। प्रदिश इति प्रऽदिशः। दिशः। च॥ उपस्थायेत्युपऽस्थाय। प्रथमजामिति प्रथमऽजाम्। ऋतस्य। आत्मना। आत्मानम्। अभि। सम्। विवेश॥११॥

    यजुर्वेद - अध्याय » 32; मन्त्र » 11
    Acknowledgment

    Purport -

    The Almighty Lord pervades and completely abounds the whole universe from primordial matter to the sky and earth. He is present in all the elements, in all the regions, in all the directions like East and intermediate quarters like North-eastern. He is above, He is below, in fact he is everywhere. Not even a single atom is without his Being. The whole world, the Vedas, the bodies of the souls were created by God in the beginning. Knowing this fact, the souls by observing truthfulness, acquiring knowledge, with faith and devotion towards Him should realise God, who is all truth by nature, in real sense. A man should turn his face towards God, who is The Highest bliss and entering into Him get rid from om all m miseries, pains and sorrows and should ever enjoy the supreme bliss.

    इस भाष्य को एडिट करें
    Top