Loading...
यजुर्वेद अध्याय - 32

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 32/ मन्त्र 15
    ऋषिः - मेधाकाम ऋषिः देवता - परमेश्वरविद्वांसौ देवते छन्दः - निचृद् बृहती स्वरः - मध्यमः
    4

    मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः। मे॒धामिन्द्र॑श्च वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑॥१५॥

    स्वर सहित पद पाठ

    मे॒धाम्। मे॒। वरु॑णः। द॒दा॒तु॒। मे॒धाम्। अ॒ग्निः। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः ॥ मे॒धाम्। इन्द्रः॑। च॒। वा॒युः। च॒। मे॒धाम्। धा॒ता। द॒दा॒तु॒। मे॒। स्वाहा॑ ॥१५ ॥


    स्वर रहित मन्त्र

    मेधाम्मे वरुणो ददातु मेधामग्निः प्रजापतिः । मेधामिन्द्रस्च वायुश्च मेधान्धाता ददातु मे स्वाहा ॥


    स्वर रहित पद पाठ

    मेधाम्। मे। वरुणः। ददातु। मेधाम्। अग्निः। प्रजापतिरिति प्रजाऽपतिः॥ मेधाम्। इन्द्रः। च। वायुः। च। मेधाम्। धाता। ददातु। मे। स्वाहा॥१५॥

    यजुर्वेद - अध्याय » 32; मन्त्र » 15
    Acknowledgment

    Purport -

    O Omniscient Lord ! O Supreme Soul ! Kindly make me intelligent soon, with that wisdom-intelligence; which is cherished, wanted and prayed for by learned scholars and protectors of human society equipped with the knowledge of physical sciences. It is my heart-felt desire. By Your Love and Mercy do accept it, so that all the dullness of my mind should vanish.

    इस भाष्य को एडिट करें
    Top