Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1011
    ऋषिः - ऊर्ध्वसद्मा आङ्गिरसः देवता - पवमानः सोमः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - ऋषभः काण्ड नाम -
    20

    अ꣣भि꣢ द्यु꣣म्नं꣡ बृ꣣ह꣢꣫द्यश꣣ इ꣡ष꣢स्पते दीदि꣣हि꣡ दे꣢व देव꣣यु꣢म् । वि꣡ कोशं꣢꣯ मध्य꣣मं꣡ यु꣢व ॥१०११॥

    स्वर सहित पद पाठ

    अ꣣भि꣢ । द्यु꣣म्न꣢म् । बृ꣣ह꣢त् । य꣡शः꣢꣯ । इ꣡षः꣢꣯ । प꣣ते । दिदीहि꣢ । दे꣣व । देवयु꣢म् । वि । को꣡श꣢꣯म् । म꣣ध्यम꣡म् । यु꣣व ॥१०११॥


    स्वर रहित मन्त्र

    अभि द्युम्नं बृहद्यश इषस्पते दीदिहि देव देवयुम् । वि कोशं मध्यमं युव ॥१०११॥


    स्वर रहित पद पाठ

    अभि । द्युम्नम् । बृहत् । यशः । इषः । पते । दिदीहि । देव । देवयुम् । वि । कोशम् । मध्यमम् । युव ॥१०११॥

    सामवेद - मन्त्र संख्या : 1011
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ५७९ क्रमाङ्क पर परमात्मा को सम्बोधन की गयी थी। यहाँ योगिराज आचार्य को सम्बोधन है

    पदार्थ

    हे (इषः पते) विज्ञान के स्वामी योगिप्रवर आचार्य ! आप (द्युम्नम्) अध्यात्म तेज, (बृहद् यशः) विशाल कीर्ति, हम शिष्यों को (अभि) प्राप्त कराइये। हे (देव) योगविद्या से प्रकाशित विद्वन् ! आप (देवयुम्) परमात्मदेव के इच्छुक मुझको (दिदीहि) परमात्मा का दर्शन कराकर प्रकाशित कर दीजिए। (मध्यमं कोशम्) पञ्च कोशों में से बीच में स्थित मेरे मनोमय कोश को (वि युव) उद्घाटित कर दीजिए, जिससे मैं विज्ञानमय और आनन्दमय कोश में आरोहण कर सकूँ ॥१॥

    भावार्थ

    योगविद्या में निष्णात आचार्य के अनुशासन में स्थित शिष्य सारी अध्यात्म-विद्या पाकर परमात्मा के साक्षात्कार में समर्थ हो जाता है ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ५७९)

    विशेष

    ऋषिः—ऊर्ध्वसद्मा (ऊँचे—मोक्ष को सदन बनाने वाला उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ५७९ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखिये अवि० सं० [५७९] पृ० २९२।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ५७९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र योगिराड् आचार्यः सम्बोध्यते।

    पदार्थः

    हे (इषः पते) विज्ञानस्य स्वामिन् योगिप्रवर आचार्य ! त्वम् (द्युम्नम्) अध्यात्मं तेजः, (बृहद् यशः) विशालां कीर्तिं च (अभि) शिष्यानस्मान् अभिप्रापय। हे (देव) योगविद्यया प्रकाशित विद्वन् ! त्वम् (देवयुम्) देवं परमात्मानं कामयमानं माम्, (दिदीहि) परमात्मदर्शनेन प्रकाशय। (मध्यमं कोशम्) पञ्चकोशेषु मध्यस्थं मदीयं मनोमयं कोशम् (वि युव) समुद्घाटय, येनाहं विज्ञानमयमानन्दमयं च कोशमारोढुं प्रभवेयम् ॥१॥

    भावार्थः

    योगविद्यानिष्णातस्याचार्यस्यानुशासने तिष्ठन् शिष्यः सर्वामध्यात्मविद्यामुपलभ्य परमात्मसाक्षात्कारे समर्थो जायते ॥१॥

    टिप्पणीः

    १. ऋ० ९।१०८।९, ‘देव॒युः’ इति पाठः। साम० ५७९।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    0 Refulgent God, Lord of food, make high and splendid glory shine all round. Unclose the covering of the mind, that longs for the learned !

    Translator Comment

    Soma stands on the earth, when it is put into the fire, in the form of an oblation. It stands in the sky, when it rises in its rarefied form of smoke. Just as a child, when grown up supports men, so does Soma contribute to the health and vigour of men.

    इस भाष्य को एडिट करें

    Meaning

    O refulgent generous Soma spirit of life, lover of divinities, master of food and energy for body, mind and soul, give us the light to rise to the honour and excellence of higher life towards divinity, and for that pray open the middle cover of the soul and let us rise to the state of divine bliss. (Rg. 9-108-9)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (इषस्पते देव) હે ઇચ્છા કામનાના પાલક-કામનાપૂરક શાન્ત સ્વરૂપ પરમાત્મ દેવ ! તું (बृहत् द्युम्नं यशः) ઊંચા-શ્રેષ્ઠ-નાશરહિત ધનને તથા શ્રેષ્ઠ-નાશરહિત અન્ન-અમૃત અન્ન મોક્ષભોગને (देवयुवम् अभि) તુજ દેવની તરફ ગતિ કરનાર તરફ (दिदीहि) ઉપહાર આપી દે-પ્રસાદ રૂપમાં આપી દે (मध्यमं कोशम्) અંદરના કોષ્ઠ અર્થાત્ શરીર અને આત્માની મધ્યમાં રહેલ અન્તઃકરણ અર્થાત્ મનને (वियुव) વિકસિત કર-ખોલી દે. (૧૨)

     

    भावार्थ

    ભાવાર્થ : હે કામના પૂરક પરમાત્મન્ ! તારા તરફ ગતિ કરનારને પ્રત્યે તું નાશરહિત ધન-મોક્ષેશ્વર્ય અને અમૃતભોગ મોક્ષાનંદ પ્રદાન કરે છે તથા તેના મનને વિકસિત કરી દે છે. (૨)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    योगविद्येत निष्णात शिष्य आचार्याच्या अनुशासनात स्थित राहून संपूर्ण अध्यात्मविद्या प्राप्त करून परमात्म्याचा साक्षात्कार करण्यास समर्थ होतो. ॥१॥

    इस भाष्य को एडिट करें
    Top