Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1107
    ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गौपायना लौपायना वा देवता - अग्निः छन्दः - द्विपदा विराट् स्वरः - पञ्चमः काण्ड नाम -
    42

    अ꣢ग्ने꣣ त्वं꣢ नो꣣ अ꣡न्त꣢म उ꣣त꣢ त्रा꣣ता꣢ शि꣣वो꣡ भु꣢वो वरू꣣꣬थ्यः꣢꣯ ॥११०७॥

    स्वर सहित पद पाठ

    अ꣡ग्ने꣢꣯ । त्वम् । नः꣣ । अ꣡न्त꣢꣯मः । उ꣣त꣢ । त्रा꣣ता꣢ । शि꣡वः꣢ । भु꣣वः । वरू꣢थ्यः ॥११०७॥


    स्वर रहित मन्त्र

    अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥११०७॥


    स्वर रहित पद पाठ

    अग्ने । त्वम् । नः । अन्तमः । उत । त्राता । शिवः । भुवः । वरूथ्यः ॥११०७॥

    सामवेद - मन्त्र संख्या : 1107
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की पूर्वार्चिक में ४४८ क्रमाङ्क पर परमात्मा और राजा के विषय में व्याख्या की जा चुकी है। यहाँ परमात्मा, राजा और आचार्य तीनों का विषय है।

    पदार्थ

    हे (अग्ने) अग्रनायक परमात्मन्, राजन् वा विद्वन् आचार्य ! आप (नः) हमारे (अन्तमः) निकटतम (उत) और (त्राता) अपराधों से रक्षा करनेवा्ले, तथा (शिवः) मङ्गलकारी, (वरूथ्यः) और वरणीय (भुवः) होओ ॥१॥

    भावार्थ

    परमात्मा, राजा और आचार्य का संरक्षण पाकर लोग दोषों से मुक्त, निरपराध, निश्छल, निष्पाप,विद्वान्, ब्रह्मज्ञ और सदाचारी हो जाते हैं ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ४४८)

    विशेष

    ऋषिः—बन्धुवर्गः (परमात्मा के स्नेह में बँधने वाला उपासक वर्ग)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप अग्रणेता परमात्मा)॥ छन्दः—द्विपदा निचृद् विराट्॥<br>

    इस भाष्य को एडिट करें

    पदार्थ

    ४४८ संख्या पर मन्त्रार्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [४४८ ] पृ० २२६।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४४८ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र परमात्मनृपत्याचार्या उच्यन्ते।

    पदार्थः

    हे (अग्ने) अग्रणीः परमात्मन् राजन् विद्वन् आचार्य वा ! त्वम् (नः) अस्माकम् (अन्तमः) अन्तिकतमः, (उत) अपि च (त्राता) अपराधेभ्यः रक्षकः, (शिवः) शिवरूपः, (वरूथ्यः) वरणीयश्च (भुवः) भव ॥१॥२

    भावार्थः

    परमात्मनो नृपतेर्विदुष आचार्यस्य च संरक्षणं प्राप्यैव जना दोषमुक्ता निरपराधा निश्छला निष्पापा विद्वांसो ब्रह्मज्ञाः सदाचारिणश्च जायन्ते ॥१॥

    टिप्पणीः

    १. ऋ० ५।२४।१, ‘भुवो’ इत्यत्र ‘भ॑वा’ इति पाठः। साम० ४४८। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रेऽस्मिन् राजविषयमाह।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, through Omnipresence Thou art nearest to us, Worthy of worship, Thou art our Protector and Well-wisher !

    Translator Comment

    See verse 448.

    इस भाष्य को एडिट करें

    Meaning

    Agni, lord of light, fire of life, you are our closest friend and saviour. Be good and gracious, the very spirit and security of the home for the inmates. (Rg. 5-24-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अग्ने) જ્ઞાન-પ્રકાશ સ્વરૂપ પરમાત્મન્ ! (त्वं नः) તું અમારો (अन्तमः) અત્યંત નજીક (उत) અને (त्राता) રક્ષક (शिवः) કલ્યાણકર (वरूथ्यः) હૃદયઘરવાસી (भुवः) બની જાય છે. (૨)

     

    भावार्थ

    ભાવાર્થ : પ્રકાશસ્વરૂપ પરમાત્મા અમારાથી અત્યંત નજીક, અન્તર્યામી, રક્ષક, કલ્યાણકર અને હૃદયગૃહવાસી છે. તેની ઉપાસના કરવી જોઈએ. (૨)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमात्मा, राजा, आचार्याचे संरक्षण प्राप्त करून लोक दोषांनी मुक्त, निरपराध, निश्चल, निष्पाप, विद्वान ब्रह्मज्ञ व सदाचाी बनतात. ॥१॥

    इस भाष्य को एडिट करें
    Top