Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1213
    ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    21

    अ꣣पघ्न꣡न्प꣢वते꣣ मृ꣢꣫धोऽप꣣ सो꣢मो꣣ अ꣡रा꣢व्णः । ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य निष्कृ꣣त꣢म् ॥१२१३॥

    स्वर सहित पद पाठ

    अ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वते । मृ꣡धः꣢꣯ । अ꣡प꣢꣯ । सो꣡मः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । ग꣡च्छ꣢꣯न् । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣣म् ॥१२१३॥


    स्वर रहित मन्त्र

    अपघ्नन्पवते मृधोऽप सोमो अराव्णः । गच्छन्निन्द्रस्य निष्कृतम् ॥१२१३॥


    स्वर रहित पद पाठ

    अपघ्नन् । अप । घ्नन् । पवते । मृधः । अप । सोमः । अराव्णः । अ । राव्णः । गच्छन् । इन्द्रस्य । निष्कृतम् । निः । कृतम् ॥१२१३॥

    सामवेद - मन्त्र संख्या : 1213
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 2; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५१० क्रमाङ्क पर परमात्मा के पक्ष में की जा चुकी है। यहाँ वीररस का विषय दर्शाते हैं।

    पदार्थ

    (सोमः) जगाया हुआ वीर रस (इन्द्रस्य) जीवात्मा के (निष्कृतम्) संस्कृत किये हुए मनरूप घर में (गच्छन्) जाता हुआ, (मृधः) सङ्ग्रामकारियों को (अपघ्नन्) हिंसित करता हुआ और (अराव्णः) अदानशील कृपण शत्रुओं को (अप) विनष्ट करता हुआ (पवते) प्रवाहित होता है ॥१॥

    भावार्थ

    वीर रस में डूबा हुआ मानव सब आन्तरिक तथा बाह्य शत्रुओं को विनष्ट कर सकता है ॥१॥

    इस भाष्य को एडिट करें

    पदार्थ

    (सोमः) शान्तस्वरूप परमात्मा (मृधः-अपघ्नन्) पापों को६ दूर करता हुआ (अराव्णः) अनृत प्रशंसाओं७ को (अप-अपघ्नन्) दूर करता हुआ (इन्द्रस्य निष्कृतम्-गच्छन्) उपासक आत्मा के संस्कृत शुद्ध हृदय को गति देता हुआ (पवते) धारारूप में प्राप्त होता है॥१॥

    विशेष

    ऋषिः—अमहीयुः (पृथिवी का नहीं मोक्षधाम का इच्छुक)॥<br>

    इस भाष्य को एडिट करें

    विषय

    'मृध्+अराव्ण' से दूर ‘

    पदार्थ

    प्रस्तुत मन्त्र का ऋषि ‘अमहीयु आङ्गिरसः' है। यह पार्थिव कामनाओं से ऊपर उठा हुआ शक्तिशाली पुरुष है। यह (इन्द्रस्य) = परमैश्वर्यशाली प्रभु के (निष्कृतम्) = संस्कृत स्थान को – पवित्र धाम को (गच्छन्) = जाने के हेतू से १. (मृध:) = हमारी हिंसा करनेवाले ‘काम-क्रोध-लोभ' को (अपघ्नन्) = दूर नष्ट करता हुआ (पवते) = गति करता है - अपनी जीवन-यात्रा में चलता है । २. (सोमः) = यह सौम्य स्वभाववाला होता हुआ (अराव्णः) = न देने की वृत्ति को (अप) = अपने से दूर रखता है। इस प्रकार ‘काम-क्रोध-लोभ' से ऊपर उठा हुआ यह सचमुच 'अमहीयु' बनता है। पार्थिव भोगों में न फँसने के कारण ही शक्तिशाली भी बना रहता है ।

    भावार्थ

    अ-मही- यु पुरुष 'कामादि हिंसक वृतियों से तथा लोभ से दूर रहकर प्रभु को प्राप्त करता है ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    (सोमः) परमात्मा (इन्द्रस्य निष्कृतं गच्छन्) जीव आत्मा के पवित्र अन्तःकरण में प्रकट होता हुआ (अरावणः मृधः) सुख न देने हारे, दुखदायी कारणों को (अपघ्नन) विनाश करता हुआ (पवते) प्रकट होता है।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ५१० क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र वीररसविषयः प्रदर्श्यते।

    पदार्थः

    (सोमः) जागरितः वीररसः (इन्द्रस्य) जीवात्मनः (निष्कृतम्) संस्कृतं गृहम् मनोरूपम्। [निरित्येष समित्येतस्य स्थाने। एमीदेषां निष्कृतं जारिणीव (ऋ० १०।३४।५) इत्यपि निगमो भवति। निरु० १२।७।] (गच्छन्) व्रजन्, (मृधः) सङ्ग्रामकारिणः (अपघ्नन्) अपहिंसन्, अपि च (अराव्णः) अदानशीलान् कृपणान् शत्रून् (अप) अपघ्नन् अवहिंसन् (पवते) प्रवहति ॥१॥

    भावार्थः

    वीररसेनाप्लुतो मानवः सर्वानान्तरान् बाह्यांश्च शत्रूनुच्छेत्तुं प्रभवति ॥१॥

    टिप्पणीः

    १. ऋ० ९।६१।२५, साम० ५१०।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    God, rising in the pure heart of the soul, chasing all sources of misery, manifests Himself.

    इस भाष्य को एडिट करें

    Meaning

    Destroying the destroyers, eliminating the selfish, ungenerous hoarders and parasites, Soma, divine creativity in nature and humanity attains to its yajnic end and aim in the existential order created by omnipotent Indra. (Rg. 9-61-25)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (सोमः) શાન્તસ્વરૂપ પરમાત્મા (मृधः अपघ्नन्) પાપોને દૂર કરીને (अराव्णः) અસત્ય પ્રશંસાઓને (अप अपघ्नन्) દૂર કરીને (इन्द्रस्य निष्कृतम् गच्छन्) ઉપાસક આત્માનાં સંસ્કૃત પવિત્ર હૃદયને ગતિ આપીને (पवते) ધારારૂપમાં પ્રાપ્ત થાય છે. (૧)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    वीररसात तल्लीन झालेला माणूस सर्व आंतरिक व बाह्य शत्रूंना नष्ट करू शकतो. ॥१॥

    इस भाष्य को एडिट करें
    Top