Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1235
    ऋषिः - निध्रुविः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    26

    प꣡व꣢स्व दे꣣व꣡ आ꣢यु꣣ष꣡गिन्द्रं꣢꣯ गच्छतु ते꣣ म꣡दः꣢ । वा꣣यु꣡मा रो꣢꣯ह꣣ ध꣡र्म꣢णा ॥१२३५॥

    स्वर सहित पद पाठ

    प꣡व꣢꣯स्व । दे꣣वः꣢ । आ꣣युष꣢क् । आ꣣यु । स꣢क् । इ꣡न्द्र꣢꣯म् । ग꣣च्छतु । ते । म꣡दः꣢꣯ । वा꣣यु꣢म् । आ । रो꣣ह । ध꣡र्म꣢꣯णा ॥१२३५॥


    स्वर रहित मन्त्र

    पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः । वायुमा रोह धर्मणा ॥१२३५॥


    स्वर रहित पद पाठ

    पवस्व । देवः । आयुषक् । आयु । सक् । इन्द्रम् । गच्छतु । ते । मदः । वायुम् । आ । रोह । धर्मणा ॥१२३५॥

    सामवेद - मन्त्र संख्या : 1235
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 8; सूक्त » 1; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में ४८३ क्रमाङ्क पर परमात्मा के विषय में व्याख्यात की गयी थी। यहाँ भी प्रकारान्तर से उसी विषय का निरूपण किया जा रहा है।

    पदार्थ

    हे सोम ! हे रसमय परमात्मन् ! (देवः) आनन्ददायक आप (आयुषक्) आयु भर (पवस्व) आनन्द-रस को प्रवाहित करते रहो। (ते) आपका (मदः) आनन्द (इन्द्रम्) जीवात्मा को (गच्छतु) प्राप्त हो। आप (धर्मणा) अपने गुण-कर्म-स्वभाव के साथ (वायुम्) हमारे गतिशील मन पर (आरोह) सवार हो जाओ, अभिप्राय यह है कि मन को अपने प्रभाव से प्रभावित करो ॥१॥

    भावार्थ

    परमेश्वर के उपासकों के आत्मा, मन, बुद्धि आदि परम आनन्द के प्रवाह से परिप्लुत हो जाते हैं ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ४८३)

    विशेष

    ऋषिः—निध्रुविः (परमात्मा में नितान्त स्थिर योगी)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    विषय

    पवित्रता व उल्लास

    पदार्थ

    ४८३ संख्या पर इसका अर्थ द्रष्टव्य है ।
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [४८३] पृ० २४२।

    टिप्पणी

    ‘प्रियः समुद्र’ इति ऋ०।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके ४८३ क्रमाङ्के परमात्मविषये व्याख्याता। अत्रापि प्रकारान्तरेण स एव विषयो निरूप्यते।

    पदार्थः

    हे सोम ! हे रसमय परमात्मन् ! (देवः) मोददायकः त्वम् (आयुषक्) सम्पूर्णे आयुनि२ अनुषक्तं यथा स्यात्तथा, सर्वदा इत्यर्थः (पवस्व) आनन्दरसं प्रवाहय। (ते) तव (मदः) आनन्दः (इन्द्रम्) जीवात्मानम् (गच्छतु) प्राप्नोतु। त्वम् (धर्मणा) स्वकीयगुणकर्मस्वभावेन सह (वायुम्) अस्माकं गतिशीलं मनः (आ रोह) आरूढो भव, मनसि स्वप्रभावं वितनु इति भावः ॥१॥

    भावार्थः

    परमेश्वरोपासकानामात्ममनोबुद्ध्यादिकं परमानन्दप्रवाहेण परिप्लुतं जायते ॥१॥

    टिप्पणीः

    १. ऋ० ९।६३।२२ ‘देवायुषगिन्द्रं’ इति पाठः। साम० ४८३। २. आयुशब्दो नपुंसकलिङ्गं आयुर्वाचको वेदे प्रयुक्तः, यथा ‘वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः’ साम० ५५०।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    0 Soul, manifest thyself May thy flow of joy constantly reach a teamed person. May thou with thy power of holding control the breath!

    Translator Comment

    See verse 483.

    इस भाष्य को एडिट करें

    Meaning

    O Soma, self-refulgent and self-joyous lord of peace and bliss, let your presence vibrate and purify us. Let your ecstatic bliss reach Indra, the ruler, for the glory of mankind. May you with your divine power and presence emerge and rise in the heart of vibrant devotees. (Rg. 9-63-22)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (देव) હે આનંદધારામાં આવનાર પરમાત્મન્ ! તું (पवस्व) આનંદધારામાં પ્રાપ્ત થતો રહે તે (मदः) તારું હર્ષપ્રદ સ્વરૂપ (इन्द्रम्) જીવાત્માને (आयुषक् गच्छतु) નિરંતર વા અનુષક્ત અનુકૂળ બનીને વા આયુના સાથી બનીને પ્રાપ્ત થાય. (धर्मणा) પોતાના વ્યાપન ધર્મથી (वायुम् आरोह) ઉપાસકની આયુને પ્રાપ્ત કર. (૭)

     

    भावार्थ

    ભાવાર્થ : પરમાત્મ દેવ ! તું આનંદધારામાં વહેતો આવ. તારું હર્ષ-આનંદપ્રદ સ્વરૂપ ઉપાસક આત્માને નિરંતર અથવા અનુકૂળ રૂપમાં અથવા જીવનનાં સાથી બનીને પોતાના વ્યાપન ધર્મથી તેની આયુની વૃદ્ધિ કર. (૭)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वराच्या सान्निध्यामुळे उपासकाचा आत्मा, मन, बुद्धी इत्यादी आनंदाच्या प्रवाहाने भरून जातात. ॥१॥

    इस भाष्य को एडिट करें
    Top