Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1338
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
39
आ꣢ घा꣣ ये꣢ अ꣣ग्नि꣢मि꣣न्ध꣡ते꣢ स्तृ꣣ण꣡न्ति꣢ ब꣣र्हि꣡रा꣢नु꣣ष꣢क् । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३३८॥
स्वर सहित पद पाठआ꣢ । घ꣣ । ये꣢ । अ꣣ग्नि꣢म् । इ꣣न्ध꣡ते꣢ । स्तृ꣣ण꣡न्ति꣢ । ब꣣र्हिः꣢ । अ꣣नुष꣢क् । अ꣣नु । स꣢क् । ये꣡षा꣢꣯म् । इ꣡न्द्रः꣢꣯ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ ॥१३३८॥
स्वर रहित मन्त्र
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥१३३८॥
स्वर रहित पद पाठ
आ । घ । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । अनुषक् । अनु । सक् । येषाम् । इन्द्रः । युवा । सखा ॥१३३८॥
सामवेद - मन्त्र संख्या : 1338
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में १३३ क्रमाङ्क पर अध्यात्म पक्ष में व्याख्यात हो चुकी है। यहाँ अध्यात्म विषय और राष्ट्र का विषय वर्णित करते हैं।
पदार्थ
(येषाम्) जिन उपासकों का वा प्रजाजनों का (युवा) युवक (इन्द्रः) वीर परमेश्वर वा वीर राजा (सखा) सहायक हो जाता है और (ये घ) जो (अग्निम्) ईश्वर-भक्ति वा राष्ट्र-भक्ति की अग्नि को (आ इन्धते) अपने अन्तःकरण में प्रदीप्त कर लेते हैं, वे (आनुषक्) निरन्तर (बर्हिः) ब्रह्मयज्ञ वा राष्ट्रयज्ञ को (स्तृणन्ति) फैलाते हैं ॥१॥
भावार्थ
मनुष्यों को चाहिए कि परमेश्वर को ही उपास्यरूप में वरण करें। प्रजाजनों को चाहिए कि युवा तथा राष्ट्र की रक्षा में समर्थ मनुष्य को ही राजा रूप में स्वीकार करें और स्वयं राष्ट्रभक्त हों ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या १३३)
विशेष
ऋषिः—त्रिशोकः (तीन ज्ञानकर्म उपासना से प्राप्त ज्योतियों वाला उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [ १३३ ] पृ० ७२।
टिप्पणी
‘भूरिशस्तं’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके १३३ क्रमाङ्केऽध्यात्मपक्षे व्याख्याता। अत्राध्यात्मविषयो राष्ट्रविषयश्च वर्ण्यते।
पदार्थः
(येषाम्) उपासकानां प्रजाजनानां वा (युवा) तरुणः (इन्द्रः) वीरः परमेश्वरो वीरो नृपतिर्वा (सखा) सहायको जायते, (ये घ) ये च (अग्निम्) ईश्वरभक्तेः राष्ट्रभक्तेर्वा अग्निम् (आ इन्धते) स्वान्तःकरणे प्रदीपयन्ति, ते (आनुषक्) निरन्तरम् (बर्हिः) ब्रह्मयज्ञं राष्ट्रयज्ञं वा (स्तृणन्ति) विस्तारयन्ति ॥१॥
भावार्थः
मनुष्यैः परमेश्वर एवोपास्यत्वेन वरणीयः। प्रजाजनैश्च तरुणो राष्ट्ररक्षणक्षम एव जनो नृपतित्वेन स्वीकार्यः, स्वयं च राष्ट्रभक्तैर्भाव्यम् ॥१॥
इंग्लिश (2)
Meaning
Learned persons, whose bright intellect is ever young and friendly, kindle their fire of iron determination, and always keep their hearts ready for welcoming spiritual forces.
Translator Comment
See verse 133.
Meaning
Blessed are they for sure who kindle the fire of yajna, Agni, and spread the seats of grass open for all in faith and love and whose friend is Indra, the mighty youthful soul who brooks no nonsense and delay. (Rg. 8-45-1)
गुजराती (1)
पदार्थ
પદાર્થ : (येषाम्) જેના (युवा इन्द्रः) સદા બળવાન બની રહેનાર અજર , અમર ઇન્દ્રરૂપથી ઐશ્વર્યવાન પરમાત્મા (सखा) સમાન રીતે જાણેલા - અન્ય વસ્તુ અથવા સંબંધીઓથી મમત્વ હટાવીને અપનાવી લીધેલ (ये घ) જે પણ (अग्निम्) જ્ઞાન - પ્રકાશ સ્વરૂપ પરમાત્માને (आ इन्धते) સમગ્ર રૂપથી ધ્યાન દ્વારા પ્રદીપ્ત કરીએ છીએ (ते) તે ઉપાશકજનો (आनुषक्) ક્રમશઃ (बर्हिः) પોતાના હૃદયાકાશને (स्तृणन्ति) ઇન્દ્રરૂપ પરમાત્માના મિત્રતાના સ્નેહથી અગ્નિરૂપ પરમાત્માના જ્ઞાન - પ્રકાશથી આચ્છાદિત કરી લે છે - પૂર્ણ કરી લે છે - ભરી લે છે. (૯)
भावार्थ
ભાવાર્થ : જે મનુષ્ય ઇન્દ્રરૂપ પરમાત્માને મિત્ર બનાવી લે છે , તેઓ જેમ પોતાના અંદર ગુણ ધારણ કરીને પરમાત્માને ધ્યાન દ્વારા પોતાની અંદર પ્રદીપ્ત કરી લે છે , તેઓ પોતાના હૃદયાકાશને પરમાત્માના સ્નેહ અને જ્ઞાન-પ્રકાશને ભર્યા કરે છે. (૯)
मराठी (1)
भावार्थ
माणसांनी परमेश्वरालाच उपास्यरूपात वरण करावे. प्रजेने तरुण व राष्ट्ररक्षण करण्यास समर्थ असलेल्या माणसाला राजाच्या रूपात स्वीकार करावे व स्वत: राष्ट्रभक्त व्हावे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal