Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1354
    ऋषिः - प्रगाथः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    102

    उ꣡ त्वा꣢ मन्दन्तु꣣ सो꣡माः꣢ कृणु꣣ष्व꣡ राधो꣢꣯ अद्रिवः । अ꣡व꣢ ब्रह्म꣣द्वि꣡षो꣢ जहि ॥१३५४॥

    स्वर सहित पद पाठ

    उ꣢त् । त्वा꣣ । मन्दन्तु । सो꣡माः꣢꣯ । कृ꣣णुष्व꣢ । रा꣡धः꣢꣯ । अ꣣द्रिवः । अ । द्रिवः । अ꣡व꣢꣯ । ब्र꣣ह्मद्वि꣡षः꣢ । ब्र꣣ह्म । द्वि꣡षः꣢꣯ । ज꣣हि ॥१३५४॥


    स्वर रहित मन्त्र

    उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि ॥१३५४॥


    स्वर रहित पद पाठ

    उत् । त्वा । मन्दन्तु । सोमाः । कृणुष्व । राधः । अद्रिवः । अ । द्रिवः । अव । ब्रह्मद्विषः । ब्रह्म । द्विषः । जहि ॥१३५४॥

    सामवेद - मन्त्र संख्या : 1354
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 1; सूक्त » 3; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा की व्याख्या पूर्वार्चिक में १९४ क्रमाङ्क पर परमात्मा और राजा के विषय में की गयी थी। यहाँ जीवात्मा को प्रोद्बोधन है।

    पदार्थ

    हे (अद्रिवः) अविदारणीय बलवाले इन्द्र जीवात्मन् ! (त्वा) तुझे (सोमाः) वीर रस (मदन्तु उ) उत्साहित करें। तू (राधः) दिव्य ऐश्वर्य तथा सफलता को (कृणुष्व) उत्पन्न कर। (ब्रह्मद्विषः) ब्रह्मद्वेषी भावों को (अवजहि) विनष्ट कर दे ॥१॥

    भावार्थ

    अपने आत्म-बल को पहचान कर मनुष्य को महान् कर्म करने चाहिएँ और विघ्नों को पराजित करना चाहिए ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या १९४)

    विशेष

    ऋषिः—प्रगाथः (प्रकृष्ट गाथा—स्तुति वाणी वाला३)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    विषय

    अद्रिवः! राधः कृणुष्व

    पदार्थ

    संख्या १९४ पर इस मन्त्र का अर्थ द्रष्टव्य है । 
     

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [१९४] पृ० १०३।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ६ मेधातिथिः काण्वः। १० वसिष्ठः। ३ प्रगाथः काण्वः। ४ पराशरः। ५ प्रगाथो घौरः काण्वो वा। ७ त्र्यरुणत्रसदस्यू। ८ अग्नयो धिष्ण्या ऐश्वरा। ९ हिरण्यस्तूपः। ११ सार्पराज्ञी। देवता—१ इध्मः समिद्धो वाग्निः तनूनपात् नराशंसः इन्द्रश्चः क्रमेण। २ आदित्याः। ३, ५, ६ इन्द्रः। ४,७-९ पवमानः सोमः। १० अग्निः। ११ सार्पराज्ञी ॥ छन्दः-३-४, ११ गायत्री। ४ त्रिष्टुप। ५ बृहती। ६ प्रागाथं। ७ अनुष्टुप्। ४ द्विपदा पंक्तिः। ९ जगती। १० विराड् जगती॥ स्वरः—१,३, ११ षड्जः। ४ धैवतः। ५, ९ मध्यमः। ६ गान्धारः। ८ पञ्चमः। ९, १० निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके १९४ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जीवात्मा प्रोद्बोध्यते।

    पदार्थः

    हे (अद्रिवः) अविदारणीयबल इन्द्र जीवात्मन् ! (त्वा) त्वाम् (सोमाः) वीररसाः (मदन्तु उ) उत्साहयन्तु खलु। त्वम् (राधः) दिव्यैश्वर्यं साफल्यं च (कृणुष्व) सम्पादय। (ब्रह्मद्विषः) ब्रह्मद्वेषिणो भावान् (अवजहि) विनाशय ॥१॥

    भावार्थः

    स्वकीयमात्मबलं परिचित्य मनुष्येण महान्ति कार्याणि सम्पादनीयानि विघ्नाश्च पराजेयाः ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O soul, let knowledge and glory gladden thee. Acquire the wealth of knowledge. Drive off the enemies of Vedic teachings!

    Translator Comment

    See verse 194.

    इस भाष्य को एडिट करें

    Meaning

    Indra, lord almighty, commander, controller and inspirer of clouds, mountains and great men of generosity, may our hymns of adoration win your pleasure. Pray create and provide means and methods of sustenance and progress in life, and cast off jealousies and enmities against divinity, knowledge and prayer, our bond between human and divine. (Rg. 8-64-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अद्रिवः) હે અદ્રિવન-આનંદધનવન્-આનંદની વર્ષા કરનાર પરમાત્મન્ ! (तने) તને (सोमाः) અમારા દ્વારા નિષ્પાદિત-વિવિધ ઉપાસનારસ (उत् मदन्तु) અમારી તરફ ઉદ્ધર્ષિત કરે-ઉલ્લાસિત કરે, એવી રીતે કે તું (राधः कृणुष्व) સમૃદ્ધ કરનાર ધન પ્રદાન કર (तिषः) અવનદિ-તારાથી-બ્રહ્મથી દ્વેષ કરનારા તારાથી વિમુખ કરનારા નાસ્તિક વિચારો અથવા મને બ્રહ્મ = બ્રાહ્મણત્વ પદ પ્રાપ્ત કરવાના વિરોધી નાસ્તિકપણાને દબાવી દે. (૧)

     

    भावार्थ

    ભાવાર્થ : આનંદઘન પરમાત્મન્ ! મારા વિવિધ ઉપાસનારસ તને મારી તરફ ઉલ્લાસિત કરે, ઉલ્લાસ પૂર્ણ કરે, જેથી તું સમૃદ્ધિદાયક ઐશ્વર્ય મોક્ષૈશ્વર્યને પ્રદાન કરે તથા તારી તરફ આવવામાં બાધકને, મને બ્રાહ્મણ બનવામાં વિરોધી નાસ્તિક વિચારને દૂર કર. (૧)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    आपले आत्मबल ओळखून माणसाने महान कर्म केले पाहिजे व विघ्नांना दूर केले पाहिजे. ॥१॥

    इस भाष्य को एडिट करें
    Top