Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1383
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
36
अ꣡ग्ने꣢ यु꣣ङ्क्ष्वा꣡ हि ये तवाश्वा꣢꣯सो देव सा꣣ध꣡वः꣢ । अ꣢रं꣣ व꣡ह꣢न्त्या꣣श꣡वः꣢ ॥१३८३॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । यु꣣ङ्क्ष्व꣢ । हि । ये । त꣡व꣢꣯ । अ꣡श्वा꣢꣯सः । दे꣣व । साध꣡वः꣢ । अ꣡र꣢꣯म् । व꣡ह꣢꣯न्ति । आ꣣श꣡वः꣢ ॥१३८३॥
स्वर रहित मन्त्र
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवः ॥१३८३॥
स्वर रहित पद पाठ
अग्ने । युङ्क्ष्व । हि । ये । तव । अश्वासः । देव । साधवः । अरम् । वहन्ति । आशवः ॥१३८३॥
सामवेद - मन्त्र संख्या : 1383
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा पूर्वार्चिक में २५ क्रमाङ्क पर परमात्मा को सम्बोधित की गयी है। यहाँ अपने अन्तरात्मा को सम्बोधन है।
पदार्थ
हे (देव) ज्ञान से प्रकाशमान, (अग्ने) देह के अधिष्ठाता मेरे अन्तरात्मन् ! (ये तव) जो तुम्हारे (साधवः) भले (आशवः) शीघ्रगामी (अश्वासः) मन, बुद्धि, प्राण, इन्द्रिय रूप घोड़े (अरम्) पर्याप्तरूप से (वहन्ति) देह-रथ को चलाते हैं, उन्हें (युङ्क्ष्व हि) कार्य में तत्पर करो ॥१॥
भावार्थ
मनुष्य का आत्मा यदि सावधान नहीं है, तो उसके मन, इन्द्रिय आदि घोड़े कुमार्गगामी हो जाते हैं ॥१॥
टिप्पणी
(देखो अर्थव्याख्या पू॰ पृ॰ २३)
विशेष
ऋषिः—भरद्वाजः (परमात्मा के अर्चन बल को धारण करने वाला)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>
विषय
‘साधु, आशु, अरंवोढा' अश्व
पदार्थ
मन्त्र संख्या २५ पर इसका अर्थ इस प्रकार है- हे अग्ने- हमारी उन्नति के साधक ! (देव) = दिव्य गुणोंवाले प्रभो! आप (हि) = निश्चय से ये जो (तव) = तेरे (अश्वासः) = घोड़े (साधवः) = यात्रा को सिद्ध करनेवाले, (आशवः) = शीघ्रगामी तथा (अरं वहन्ति) = अनथकरूप से वहन करनेवाले हैं, उनको हमारे शरीररूप रथ में (युङ्क्ष्व) = जोड़िए ।
भावार्थ
हमारे इन्द्रियरूप अश्व 'साधु, आशु, तथा अरंवोढ़ा' हों, जिससे हमारी जीवनयात्रा पूर्ण हो ।
विषय
missing
भावार्थ
हे (देव) प्रकाशमान आत्मन् ! (ये) जो (साधवः) ज्ञानसाधन और कर्मसाधन में कुशल (तव) तेरे (आशवः) शीघ्रगामी (अश्वासः) विषय ग्रहण करने हारे, (अरं) पर्याप्त ज्ञान और फलराशि को (वहन्ति) प्राप्त करते हैं उन इन्द्रिय आदि साधनों और विद्वानों को (युंक्ष्व हि) निश्चय पूर्वक कार्य में नियुक्त कर। देखिये अविकल सं० [२५] पृ० ११।
टिप्पणी
‘अरं वहन्ति मन्यवे’।
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ गोतमो राहूगणः, वसिष्ठस्तृतीयस्याः। २, ७ वीतहव्यो भरद्वाजो वा बार्हस्पत्यः। ३ प्रजापतिः। ४, १३ सोभरिः काण्वः। ५ मेधातिथिमेध्यातिथी काण्वौ। ६ ऋजिष्वोर्ध्वसद्मा च क्रमेण। ८, ११ वसिष्ठः। ९ तिरश्वीः। १० सुतंभर आत्रेयः। १२, १९ नृमेघपुरुमेधौ। १४ शुनःशेप आजीगर्तिः। १५ नोधाः। १६ मेध्यातिथिमेधातिथिर्वा कण्वः। १७ रेणुर्वैश्वामित्रः। १८ कुत्सः। २० आगस्त्यः॥ देवता—१, २, ८, १०, १३, १४ अग्निः। ३, ६, ८, ११, १५, १७, १८ पवमानः सोमः। ४, ५, ९, १२, १६, १९, २० इन्द्रः॥ छन्दः—१, २, ७, १०, १४ गायत्री। ३, ९ अनुष्टुप्। ४, १२, १३, १६ प्रागाथं। ५ बृहती। ६ ककुप् सतोबृहती च क्रमेण। ८, ११, १५, १० त्रिष्टुप्। १७ जगती। १६ अनुष्टुभौ बृहती च क्रमेण। २९ बृहती अनुष्टुभौ क्रमेण॥ स्वरः—१, २, ७, १०, १४ षड्जः। ३, ९, १०, गान्धारः। ४-६, १२, १३, १६, २० मध्यमः। ८, ११, १५, १८ धैवतः। १७ निषादः।
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके २५ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र स्वान्तरात्मा प्रबोध्यते।
पदार्थः
हे (देव) ज्ञानेन प्रकाशमान (अग्ने) देहाधिष्ठातः मदीय अन्तरात्मन् ! (ये तव) ये त्वदीयाः (साधवः) भद्राः, (आशवः) आशुगामिनः, (अश्वासः) मनोबुद्धिप्राणेन्द्रियरूपाः तुरङ्गाः, (अरम्) अलम्, पर्याप्तम् (वहन्ति) देहरथं चालयन्ति, तान् (युङ्क्ष्व हि) कार्ये योजय खलु ॥१॥२
भावार्थः
मनुष्यस्यात्मा यदि सावधानो नास्ति तर्हि तस्य मनइन्द्रियादयोऽश्वाः कुपथगामिनो जायन्ते ॥१॥
इंग्लिश (2)
Meaning
O soul, verily yoke to action the learned persons, who are expert in knowledge and deeds, soon understand thy subtle problems, and derive adequate knowledge!
Translator Comment
See verse 25.
Meaning
Agni, leading light of knowledge and power, generous creator and giver, yoke those motive powers of yours to the chariot which are best and fastest and which transport you to the destination of your love and passion gracefully without fail. (Rg. 6-16-43)
गुजराती (1)
पदार्थ
પદાર્થ : (अग्ने देव) હે જ્ઞાન-પ્રકાશસ્વરૂપ પરમાત્મ દેવ ! (ये तव साधकः आशवः अश्वासः) જે તારા સાધુ-કલ્યાણકારક સંસારમાં વ્યાપન યુક્ત, કર્તા અને નિયંતા આદિ ગુણ-ધર્મ, ઘોડાઓની સમાન મારા મનરૂપી રથને મોક્ષધામની તરફ વહન કરનારા, (अरं वहन्ति) પૂર્ણરૂપથી વહન કરે - પહોંચાડે, (युङ्क्ष्व हि) તેને અવશ્ય જોડ. (૫)
भावार्थ
ભાવાર્થ : પરમાત્મ દેવ ! મારી યાત્રાના બે ક્ષેત્ર અથવા બે સ્થાન છે, એક તો સંસારરૂપ ભોગ— સ્થાન છે, તેની તરફ લઈ જનાર શરીરરૂપ રથમાં ઇન્દ્રિયો ઘોડાઓ સમાન છે. ‘‘इन्द्रियाणि हयानाहुः" (કઠ૦ ૧, ૩.૪). તે જ્યાં ત્યાં ભમાવે-ભટકાડે છે, સંકટમાં પણ નાખે છે. બીજી યાત્રા મોક્ષધામ-અપવર્ગનાં સ્થાન તરફની છે, તેની તરફ લઈ જનાર મનોરથમાં જોડાનાર તારા સંસાર વ્યાપી કર્તાપણાં અને નિયંતાપણા આદિ ઘોડા જેનું મનન મનમાં નિરંતર કરવાથી મનના રથને મોક્ષધામ તરફ લઈ જાય છે. કૃપયા તેને મારા મનોરથમાં જોડ, ત્યાં હું અમૃત આનંદ પ્રાપ્ત કરું. (૫)
मराठी (1)
भावार्थ
माणसाचा आत्मा जर सावधान नसेल तर त्याचे मन, इंद्रिये इत्यादी घोडे कुमार्गगामी बनतात. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal