Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1463
    ऋषिः - मेधातिथिः काण्वः देवता - ब्रह्मणस्पतिः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    21

    सो꣣मा꣢ना꣣ꣳ स्व꣡र꣢णं कृणु꣣हि꣡ ब्र꣢ह्मणस्पते । क꣣क्षी꣡व꣢न्तं꣣ य꣡ औ꣢शि꣣जः꣢ ॥१४६३॥

    स्वर सहित पद पाठ

    सो꣣मा꣡ना꣢म् । स्व꣡र꣢꣯णम् । कृ꣣णुहि꣢ । ब्र꣣ह्मणः । पते । कक्षी꣡व꣢न्तम् । यः । औ꣣शिजः꣢ ॥१४६३॥


    स्वर रहित मन्त्र

    सोमानाꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ॥१४६३॥


    स्वर रहित पद पाठ

    सोमानाम् । स्वरणम् । कृणुहि । ब्रह्मणः । पते । कक्षीवन्तम् । यः । औशिजः ॥१४६३॥

    सामवेद - मन्त्र संख्या : 1463
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 2
    (राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 3; मन्त्र » 2
    Acknowledgment

    हिन्दी (4)

    विषय

    द्वितीय ऋचा पूर्वार्चिक में १३९ क्रमाङ्क पर जगदीश्वर को सम्बोधित की गयी थी। यहाँ आचार्य को कहते हैं।

    पदार्थ

    हे (ब्रह्मणः पते) वेदों के प्रकाण्ड पण्डित आचार्य ! (यः) जो मैं (औशिजः) बहुत अधिक वेदाध्ययन का इच्छुक हूँ, उस मुझको, आप (सोमानाम्) ज्ञानों का (स्वरणम्) प्राप्तकर्ता और (कक्षीवन्तम्) कटिबद्ध (कृणुहि) कर दो ॥२॥

    भावार्थ

    गुरुओं का यह कर्तव्य है कि वे शिष्यों को विद्वान् और कर्मयोगी बनायें। पुरुषार्थहीन विद्वत्ता कुछ काम नहीं आती है ॥२॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या १३९)

    विशेष

    ऋषिः—मेधातिथिः (परमात्मा में मेधा से अतन गमन प्रवेश करने वाला उपासक)॥ देवता—ब्रह्मणस्पतिः (वेद तथा ब्रह्माण्ड का स्वामी परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    विषय

    ज्ञान के चार प्रभाव

    पदार्थ

    प्रस्तुत मन्त्र १३९ संख्या पर इस प्रकार व्याख्यात है -

    (ब्रह्मणस्पते) हे ज्ञान के पति प्रभो ! आप मुझे (सोमानाम्) = सौम्य तथा निर्माण के ही कार्यों में रुचिवाला, (स्वरणम्) = [स्वर् to radiate] ज्ञान के प्रकाश को चारों ओर फैलानेवाला, (कक्षीवन्तम्) = सदा कमर कसे हुए उत्तम कार्यों के लिए तैयार पर तैयार तथा (य: औशिज:) = जो सबका भला चाहनेवाला मेधावी है, ऐसा (कृणुहि) = बनाइए ।

    भावार्थ

    ज्ञान प्राप्त करके मैं सौम्य, ज्ञान के प्रकाश को फैलानेवाला, सतत क्रियाशील तथा सबका भला चाहनेवाला मेधावी बनूँ । इस प्रकार प्रस्तुत मन्त्र का ऋषि मेधातिथि काण्व बनूँ । नोट–‘सोमानाम्’ में विभक्तिव्यत्यय है। ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [१३९] पृ० ७६।

    टिप्पणी

    क्वचित् पुस्तकेषु द्वितीयतृतीययोर्ऋचोः पूर्णः पाठो दृश्यते। वह्वीषु संहितासु प्रतीकमात्रमुपलभ्यते इति तदेवात्राप्युद्धियते शिष्टाचारात्।

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ कविर्भार्गवः। २, ९, १६ भरद्वाजो बार्हस्पत्यः। ३ असितः काश्यपो देवलो वा। ४ सुकक्षः। ५ विभ्राट् सौर्यः। ६, ८ वसिष्ठः। ७ भर्गः प्रागाथः १०, १७ विश्वामित्रः। ११ मेधातिथिः काण्वः। १२ शतं वैखानसाः। १३ यजत आत्रेयः॥ १४ मधुच्छन्दा वैश्वामित्रः। १५ उशनाः। १८ हर्यत प्रागाथः। १० बृहद्दिव आथर्वणः। २० गृत्समदः॥ देवता—१, ३, १५ पवमानः सोमः। २, ४, ६, ७, १४, १९, २० इन्द्रः। ५ सूर्यः। ८ सरस्वान् सरस्वती। १० सविता। ११ ब्रह्मणस्पतिः। १२, १६, १७ अग्निः। १३ मित्रावरुणौ। १८ अग्निर्हवींषि वा॥ छन्दः—१, ३,४, ८, १०–१४, १७, १८। २ बृहती चरमस्य, अनुष्टुप शेषः। ५ जगती। ६, ७ प्रागाथम्। १५, १९ त्रिष्टुप्। १६ वर्धमाना पूर्वस्य, गायत्री उत्तरयोः। १० अष्टिः पूर्वस्य, अतिशक्वरी उत्तरयोः॥ स्वरः—१, ३, ४, ८, ९, १०-१४, १६-१८ षड्जः। २ मध्यमः, चरमस्य गान्धारः। ५ निषादः। ६, ७ मध्यमः। १५, १९ धैवतः। २० मध्यमः पूर्वस्य, पञ्चम उत्तरयोः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    द्वितीया ऋक् पूर्वार्चिके १३९ क्रमाङ्के जगदीश्वरं सम्बोधिता। अत्राऽऽचार्य उच्यते।

    पदार्थः

    हे (ब्रह्मणः पते) वेदानां पण्डितप्रकाण्ड आचार्य ! (यः) योऽहम् (औशिजः) अतिशयेन वेदाध्ययनकामः अस्मि, तं माम्, त्वम् (सोमानाम्) ज्ञानानाम् (स्वरणम्) प्रापकम्।[स्वरतिः गतिकर्मा। निघं० २।१४।] (कक्षीवन्तम्) कटिबद्धं च (कृणुहि) कुरु ॥२॥२

    भावार्थः

    गुरूणामिदं कर्तव्यं यत्ते शिष्यान् विदुषः कर्मयोगिनश्च कुर्युः। पुरुषार्थहीनं वैदुष्यमकिञ्चित्करं खलु ॥२॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, make me, the son of a learned person, expert in manufacturing medicines, like a skilled artisan!

    Translator Comment

    See verse 139.

    इस भाष्य को एडिट करें

    Meaning

    Brahmanaspati, brilliant lord of Vedic knowledge, zealous for learning I am, born of learned parents, kindly take me up as a disciple, train me as an expert of soma- yajna, a scholar of language and communication with a vision of the Word and meaning, and as an artist and craftsman of eminence. (Rg. 1-18-1)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (ब्रह्मणस्पते) હે વેદજ્ઞાનના સ્વામિન્ , ઇન્દ્ર ઐશ્વર્યવાન પરમાત્મન્ ! (कक्षीवन्तम्) મને - કક્ષગત સમીપવર્તી ઉપાસક આત્માને (सोमानां स्वरणम्) ઉપાસનારસવાળામાં - તેની શ્રેણીમાં પ્રકાશવાન સ્તુતિ , પ્રાર્થના , ઉપાસનારસના સુપ્રેરક , સુપ્રાપક , સુસંપાદક (कृणुहि) કરી દે (यः औशिजः) જે હું ઉશિક = પરમાત્માનો પુત્ર છું. (૫)


     

    भावार्थ

    ભાવાર્થ : વેદ સ્વામિન્ , જ્ઞાન ઐશ્વર્યવાન પરમાત્મન્ ! મારા પોતાના નજીકના જીવાત્મા જે તારા પ્રકાશ સ્વરૂપના પુત્ર છે , તેને ઉપાસનારસ સંપાદકોની મધ્યમાં પ્રકાશયુક્ત કરી દે અર્થાત્ સ્તુતિ , પ્રાર્થના , ઉપાસનારસોનું સંપાદન કરી દે. (૫)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    गुरूंचे हे कर्तव्य आहे, की शिष्यांना विद्वान व कर्मयोगी बनवावे. पुरुषार्थहीन विद्वत्ता कामाची नाही. ॥२॥

    इस भाष्य को एडिट करें
    Top