Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1464
    ऋषिः - शतं वैखानसाः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    41

    अ꣢ग्न꣣ आ꣡यू꣢ꣳषि पवस꣣ आ꣢ सु꣣वो꣢र्ज꣣मि꣡षं꣢ च नः । आ꣣रे꣡ बा꣢धस्व दु꣣च्छु꣡ना꣢म् ॥१४६४॥

    स्वर सहित पद पाठ

    अ꣡ग्ने꣢꣯ । आ꣡यू꣢꣯ꣳषि । प꣣वसे । आ꣢ । सु꣣व । ऊ꣡र्ज꣢꣯म् । इ꣡ष꣢꣯म् । च꣣ । नः । आरे꣢ । बा꣣धस्व । दुच्छुना꣡म्꣢ ॥१४६४॥


    स्वर रहित मन्त्र

    अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥१४६४॥


    स्वर रहित पद पाठ

    अग्ने । आयूꣳषि । पवसे । आ । सुव । ऊर्जम् । इषम् । च । नः । आरे । बाधस्व । दुच्छुनाम् ॥१४६४॥

    सामवेद - मन्त्र संख्या : 1464
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 10; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 3; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    तृतीय ऋचा पूर्वार्चिक में ६२७ क्रमाङ्क पर परमात्मा और विद्वान् राजा को सम्बोधित की गयी थी। यहाँ आचार्य को कहते हैं।

    पदार्थ

    हे (अग्ने) चरित्र को ऊँचा उठानेवाले आचार्यवर ! आप शिष्यों के (आयूंषि) जीवनों को (पवसे) पवित्र करते हो। (नः) हम शिष्यों के लिए (ऊर्जम्) आत्मबल वा चरित्र-बल, (इषं च) और अभीष्ट विद्या (आसुव) प्रदान करो। (दुच्छुनाम्) दुर्गति करनेवाली अविद्या को (आरे) दूर (बाधस्व) बाधित कर दो ॥३॥

    भावार्थ

    श्रेष्ठ आचार्य को प्राप्त कर विद्यार्थी पवित्रात्मा और विद्वान् होकर समावर्तन के अनन्तर घर आकर राष्ट्र को उन्नत करें ॥३॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या ६२७)

    विशेष

    ऋषिः—शतं वैखानसः (बहुत ही अमृतानन्द का विशेष खनन-खोज करनेवाला२ उपासक)॥ देवता—अग्निः (अग्रणायक परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    विषय

    प्रभु के ध्यान से

    पदार्थ

    संख्या ६२७ पर इस मन्त्र का अर्थ इस प्रकार है- (अग्ने) = हे बुराइयों को भस्म करनेवाले प्रभो ! (नः) = हमारे (आयूँषि) = जीवनों को (पवसे) = पवित्र कीजिए। आप (नः) = हमें (ऊर्जम्) = बल और प्राणशक्ति को तथा (इषम्) = प्रेरणा को-प्रकृष्टगति को (आसुव) = प्राप्त कराइए । आप (दुच्छुनाम्) = बुरी प्रवृत्ति को (आरे) = हमसे दूर (बाधस्व) पीड़ित कीजिए- रोक दीजिए । 

    भावार्थ

    पवमान प्रभु के ध्यान से पवित्रता, बल व प्राणशक्ति तथा उत्तम प्रेरणा प्राप्त होती है और सब दुर्वृत्तियाँ दूर होती हैं ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [६२७] पृ० ३१६।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ कविर्भार्गवः। २, ९, १६ भरद्वाजो बार्हस्पत्यः। ३ असितः काश्यपो देवलो वा। ४ सुकक्षः। ५ विभ्राट् सौर्यः। ६, ८ वसिष्ठः। ७ भर्गः प्रागाथः १०, १७ विश्वामित्रः। ११ मेधातिथिः काण्वः। १२ शतं वैखानसाः। १३ यजत आत्रेयः॥ १४ मधुच्छन्दा वैश्वामित्रः। १५ उशनाः। १८ हर्यत प्रागाथः। १० बृहद्दिव आथर्वणः। २० गृत्समदः॥ देवता—१, ३, १५ पवमानः सोमः। २, ४, ६, ७, १४, १९, २० इन्द्रः। ५ सूर्यः। ८ सरस्वान् सरस्वती। १० सविता। ११ ब्रह्मणस्पतिः। १२, १६, १७ अग्निः। १३ मित्रावरुणौ। १८ अग्निर्हवींषि वा॥ छन्दः—१, ३,४, ८, १०–१४, १७, १८। २ बृहती चरमस्य, अनुष्टुप शेषः। ५ जगती। ६, ७ प्रागाथम्। १५, १९ त्रिष्टुप्। १६ वर्धमाना पूर्वस्य, गायत्री उत्तरयोः। १० अष्टिः पूर्वस्य, अतिशक्वरी उत्तरयोः॥ स्वरः—१, ३, ४, ८, ९, १०-१४, १६-१८ षड्जः। २ मध्यमः, चरमस्य गान्धारः। ५ निषादः। ६, ७ मध्यमः। १५, १९ धैवतः। २० मध्यमः पूर्वस्य, पञ्चम उत्तरयोः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तृतीया ऋक् पूर्वार्चिके ६२७ क्रमाङ्के परमात्मानं विद्वांसं राजानं च सम्बोधिता। अत्राऽऽचार्य उच्यते।

    पदार्थः

    हे (अग्ने) चरित्रोन्नायक आचार्यवर ! त्वम्, शिष्याणाम् (आयूंषि) जीवनानि (पवसे) पुनासि। (नः) शिष्येभ्यः अस्मभ्यम् (ऊर्जम्) आत्मबलं चरित्रबलं वा (इषं च) अभीष्टां विद्यां च (आसुव) समन्तात् प्रेरय, प्रदेहीत्यर्थः। (दुच्छुनाम्) दुर्गतिहेतुकाम् अविद्याम् (आरे) दूरे (बाधस्व) अपगमय ॥३॥२

    भावार्थः

    श्रेष्ठमाचार्यं प्राप्य विद्यार्थिनो पवित्रात्मानो विद्वांसश्च भूत्वा समावर्तनानन्तरं गृहमागत्य राष्ट्रमुन्नयन्तु ॥३॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O God, Thou pourest life, send down upon us food and vigorous strength. Drive Thou evil courses of conduct far away !

    इस भाष्य को एडिट करें

    Meaning

    Agni, heat and energy of life divine, give us good health and long age with purity, create and bring us food, energy and excellence, and throw off and keep away all evils and negativities from us. (Rg. 9-66-19)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अग्ने) હે અગ્રણી પરમાત્મન્ ! (आयूंषि पवसे) પ્રાણોને પ્રેરિત કર (ऊर्जम् इर्ष च नः आसुवः) તેથી રસાત્મક સૂક્ષ્મભોગને મોક્ષરૂપ આયુનું ફળ અને સ્થૂળ અન્નભોગ તથા સંસારમાં ભૌતિક પ્રાણોનું ફળ અન્ન અમારે માટે ઉત્પન્ન કર (दुच्छूनाम्) પાપની પ્રવૃત્તિઓને (आरे बाधस्व) અમારાથી દૂર હટાવ. (૧)


     

    भावार्थ

    ભાવાર્થ : હે અગ્રણી પરમાત્મન્ ! તું અમારા પ્રાણોને અગ્ર-અગ્ર પ્રેરિત કર, ભૌતિકતાથી ઉન્નતિ કરતા મોક્ષધામમાં, અમૃતરૂપ ધારણ કરીએ. આ જગતમાં સ્થૂળ અન્નભોગોને પ્રાપ્ત કરાવીને ફરી મોક્ષધામમાં અમૃતરસને પણ પ્રાપ્ત કરાવ. આ લોકની એ દુષ્પ્રવૃત્તિને દૂર હટાવ. (૧)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    श्रेष्ठ आचार्याकडून विद्यार्थ्याने पवित्रात्मा विद्वान बनून समावर्तनानंतर घरी येऊन राष्ट्र उन्नत करावे. ॥३॥

    इस भाष्य को एडिट करें
    Top