Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1564
ऋषिः - गोपवन आत्रेयः
देवता - अग्निः
छन्दः - आनुष्टुभः प्रगाथः
स्वरः - गान्धारः
काण्ड नाम -
30
वि꣣शो꣡वि꣢शो वो꣣ अ꣡ति꣢थिं वाज꣣य꣡न्तः꣢ पुरुप्रि꣣य꣢म् । अ꣣ग्निं꣢ वो꣣ दु꣢र्यं꣣ व꣡च꣢ स्तु꣣षे꣢ शू꣣ष꣢स्य꣣ म꣡न्म꣢भिः ॥१५६४॥
स्वर सहित पद पाठवि꣣शो꣡वि꣢शः । वि꣣शः꣢ । वि꣣शः । वः । अ꣡ति꣢꣯थिम् । वा꣣जय꣡न्तः꣢ । पु꣣रु । प्रिय꣢म् । पु꣣रु । प्रिय꣢म् । अ꣣ग्नि꣢म् । वः꣣ । दु꣡र्य꣢꣯म् । दुः । य꣣म् । व꣡चः꣢꣯ । स्तु꣢षे꣢ । शू꣣ष꣡स्य꣢ । म꣡न्म꣢꣯भिः ॥१५६४॥
स्वर रहित मन्त्र
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥१५६४॥
स्वर रहित पद पाठ
विशोविशः । विशः । विशः । वः । अतिथिम् । वाजयन्तः । पुरु । प्रियम् । पुरु । प्रियम् । अग्निम् । वः । दुर्यम् । दुः । यम् । वचः । स्तुषे । शूषस्य । मन्मभिः ॥१५६४॥
सामवेद - मन्त्र संख्या : 1564
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 4; सूक्त » 1; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम मन्त्र की व्याख्या पूर्वार्चिक में ८७ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ यज्ञाग्नि का वर्णन करते हैं।
पदार्थ
हे मित्रो ! (वाजयन्तः) बल, आरोग्य और आध्यात्मिक ऐश्वर्य की कामना करते हुए (वः) तुम (विशः विशः) प्रत्येक मनुष्य के (अतिथिम्) अतिथि के समान सत्कार करने योग्य, (पुरुप्रियम्) बहुत प्यारे, (वः) तुम्हें (दुर्यम्) घर के समान शरण देनेवाले (अग्निम्) यज्ञाग्नि के प्रति (वचः) वचन को प्रेरित करो। मैं भी (शूषस्य) बलवान् ज्ञानी परमेश्वर के रचे हुए (मन्मभिः) वेदमन्त्रों से, यज्ञाग्नि की (स्तुषे) स्तुति करता हूँ ॥१॥
भावार्थ
घर में आये हुए अतिथि के समान यज्ञाग्नि को आहुति देकर सबको सत्कार करना चाहिए ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ८७)
विशेष
ऋषिः—गोपवनः सप्तवध्रिर्ता (इन्द्रियों को पवित्र करने रखने वाला या पाँच ज्ञानेन्द्रियां, मन, बुद्धि इन सात को बान्धने नियन्त्रण में रखने वाला उपासक)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>
विषय
प्रणव जप व अर्थभावनपूर्वक
पदार्थ
प्रस्तुत मन्त्र का अर्थ ८७ संख्या पर इस प्रकार दिया है—
(वः) = तुममें से (विश:) = प्रत्येक प्रजा को (अतिथिम्) = निरन्तर प्राप्त होनेवाले (पुरुप्रियम्) = सबके पालक, पूरक व तृप्त करनेवाले (अग्निम्) = अग्रस्थान मोक्ष पर पहुँचनेवाले (शूषस्य) = बल व सुख के (दुर्यम्) = धाम प्रभु को (वः) = आपसे (वाजयन्तः) = शक्ति चाहते हुए या आपकी अर्चना करते हुए लोग (मन्मभिः) = मनन के साथ (वचः स्तुषे) = वचन कहते हैं, आपकी स्तुति करते हैं ।
भावार्थ
हम प्रभु के नामों का जप करें और उन नामों के अर्थ का मनन करें।
विषय
missing
भावार्थ
व्याख्या देखो अविकल सं० [८७] पृ० ४६।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१, ११ गोतमो राहूगणः। २, ९ विश्वामित्रः। ३ विरूप आंगिरसः। ५, ६ भर्गः प्रागाथः। ५ त्रितः। ३ उशनाः काव्यः। ८ सुदीतिपुरुमीळ्हौ तयोर्वान्यतरः । १० सोभरिः काण्वः। १२ गोपवन आत्रेयः १३ भरद्वाजो बार्हस्पत्यो वीतहव्यो वा। १४ प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपति यविष्ठौ ससुत्तौ तयोर्वान्यतरः॥ अग्निर्देवता। छन्दः-१-काकुभम्। ११ उष्णिक्। १२ अनुष्टुप् प्रथमस्य गायत्री चरमयोः। १३ जगती॥ स्वरः—१-३, ६, ९, १५ षड्जः। ४, ७, ८, १० मध्यमः। ५ धैवतः ११ ऋषभः। १२ गान्धरः प्रथमस्य, षडजश्चरमयोः। १३ निषादः श्च॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ८७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र यज्ञाग्निर्वर्ण्यते।
पदार्थः
हे सखायः ! (वाजयन्तः) बलम् आरोग्यम् आध्यात्मिकमैश्वर्यं च कायमानाः (वः) यूयम् (विशः विशः) मनुष्यस्य मनुष्यस्य (अतिथिम्) अतिथिवत् सत्करणीयम्, (पुरुप्रियम्) बहुप्रीणयितारम् (वः) युष्माकम् (दुर्यम्) गृहवत् शरणभूतम् (अग्निम्) यज्ञाग्निं प्रति, (वचः) वचनं प्रेरयतेति शेषः। अहमपि (शूषस्य) बलिनो ज्ञानवन्तः परमेश्वरस्य (मन्मभिः) वेदमन्त्रैः, यज्ञाग्निम् (स्तुषे) स्तौमि ॥१॥
भावार्थः
गृहागतोऽतिथिरिव यज्ञाग्निराहुतिप्रदानेन सर्वैः सत्करणीयः ॥१॥
इंग्लिश (2)
Meaning
O men, desirous for foodstuffs, for Ye, I extol with Vedic verses, fire, the benefactor of Ye all, over moving like a guest, and the abode of happiness !
Translator Comment
See verse 87.
Meaning
O people of the world, seekers of light and advancement by every community for every community, for the sake of you all, with sincere thoughts and resounding words, I adore Agni, holy power, your homely friend loved by all for the common good. (Rg. 8-74-1)
गुजराती (1)
पदार्थ
પદાર્થ : (वः) તું (वाजयन्तः) પોતાના આત્મબળને ચાહવાના કારણે (विशः विशः) પ્રત્યેક મનુષ્યની (अतिथिः) સદા સાથે પ્રાપ્ત પૂજ્ય (पुरुप्रियम्) બહુ જ પ્રિય (वः शूषस्य दुर्यम् अग्निम्) તમારા સુખ-કલ્યાણનું ઘર પરમાત્માને (मन्मभिः वचः) મનનીય વચનો દ્વારા તેના ગુણચિંતનનું સ્તુતિ વચનો દ્વારા (स्तुषे) સ્તુતિ કરો. (૭)
भावार्थ
ભાવાર્થ : મનુષ્યોએ પોતાના આત્મબળની વૃદ્ધિ માટે સુખ-શાન્તિના ધામ , સદાના સાથી પૂજ્ય પરમાત્માની તેના ગુણચિંતન વચનોથી સ્તુતિ કરવી જોઈએ. (૭)
मराठी (1)
भावार्थ
घरात आलेल्या अतिथीप्रमाणे यज्ञाग्नीमध्ये आहुती देऊन सर्वांचा सत्कार केला पाहिजे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal