Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1599
    ऋषिः - शुनःशेप आजीगर्तिः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    25

    अ꣣य꣡मु꣢ ते꣣ स꣡म꣢तसि क꣣पो꣡त꣢ इव गर्भ꣣धि꣢म् । व꣢च꣣स्त꣡च्चि꣢न्न ओहसे ॥१५९९॥

    स्वर सहित पद पाठ

    अ꣣य꣢म् । उ꣣ । ते । स꣡म् । अ꣣तसि । कपो꣡तः꣢ । इ꣣व । गर्भधि꣢म् । ग꣣र्भ । धि꣢म् । व꣡चः꣢꣯ । तत् । चि꣣त् । नः । ओहसे ॥१५९९॥


    स्वर रहित मन्त्र

    अयमु ते समतसि कपोत इव गर्भधिम् । वचस्तच्चिन्न ओहसे ॥१५९९॥


    स्वर रहित पद पाठ

    अयम् । उ । ते । सम् । अतसि । कपोतः । इव । गर्भधिम् । गर्भ । धिम् । वचः । तत् । चित् । नः । ओहसे ॥१५९९॥

    सामवेद - मन्त्र संख्या : 1599
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 1
    (राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 3; सूक्त » 5; मन्त्र » 1
    Acknowledgment

    हिन्दी (4)

    विषय

    प्रथम ऋचा पूर्वार्चिक में १८३ क्रमाङ्क पर परमेश्वर को सम्बोधित की गयी थी। यहाँ उपासक को सम्बोधन करते हैं।

    पदार्थ

    हे उपासक ! (अयम् उ) यह इन्द्र नामक परमेश्वर (ते) तेरा ही है, जिसे तू (समतसि) भली-भाँति प्राप्त करता है। कैसे प्राप्त करता है ? (कपोतः इव) जैसे कबूतर (गर्भधिम्) नन्हे-नन्हे शिशुओं को धारण करनेवाले अपने घोंसले को प्राप्त करता है। (तत् चित्) इस (नः) हमारे (वचः) वचन पर, हे उपासक ! तू (ओहसे) विचार कर ॥१॥ यहाँ उपमालङ्कार है ॥१॥

    भावार्थ

    परमेश्वर के साथ अन्तरङ्ग सम्बन्ध स्थापित करके उपासक को परमेश्वर के गुण अपने में धारण करने का प्रयत्न करना चाहिए ॥१॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या १८३)

    विशेष

    ऋषिः—आजीगर्तः शुनःशेपः (इन्द्रियभोगों की दौड़ में शरीरगर्त में गिरा उत्थान का इच्छुक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—गायत्री॥<br>

    इस भाष्य को एडिट करें

    विषय

    ज्ञान-नौका से भवसागर को तैरना

    पदार्थ

    १८३ संख्या पर इस मन्त्र का अर्थ इस प्रकार है (अयम् उ ते) = मैं निश्चय से अब आपका हूँ। आप भी मुझे (सम् अतसि) = अच्छी प्रकार होते हो । अब मैं (गर्भधिम्) = इस जन्म-मरण के आवर्तीवाले समुद्र को (इव) = उस व्यक्ति की भाँति कर लेता हूँ जिसने कि (कपोतः) = मस्तिष्क व ज्ञान को ही अपनी नाव बनाया है । हे प्रभो ! (नः) = हमें (तत् वच: चित्) =  वेदज्ञान के वचन भी तो (ओहसे) = आप ही प्राप्त कराते हो । 

    भावार्थ

    ज्ञान-नौका से भवसागर को तैर कर हम सच्चे सुख का निर्माण करनेवाले 'शेप' बनें ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अविकल सं० [१८३] पृ०।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१, ८, १८ मेध्यातिथिः काण्वः। २ विश्वामित्रः। ३, ४ भर्गः प्रागाथः। ५ सोभरिः काण्वः। ६, १५ शुनःशेप आजीगर्तिः। ७ सुकक्षः। ८ विश्वकर्मा भौवनः। १० अनानतः। पारुच्छेपिः। ११ भरद्वाजो बार्हस्पत्यः १२ गोतमो राहूगणः। १३ ऋजिश्वा। १४ वामदेवः। १६, १७ हर्यतः प्रागाथः देवातिथिः काण्वः। १९ पुष्टिगुः काण्वः। २० पर्वतनारदौ। २१ अत्रिः॥ देवता—१, ३, ४, ७, ८, १५—१९ इन्द्रः। २ इन्द्राग्नी। ५ अग्निः। ६ वरुणः। ९ विश्वकर्मा। १०, २०, २१ पवमानः सोमः। ११ पूषा। १२ मरुतः। १३ विश्वेदेवाः १४ द्यावापृथिव्यौ॥ छन्दः—१, ३, ४, ८, १७-१९ प्रागाथम्। २, ६, ७, ११-१६ गायत्री। ५ बृहती। ९ त्रिष्टुप्। १० अत्यष्टिः। २० उष्णिक्। २१ जगती॥ स्वरः—१, ३, ४, ५, ८, १७-१९ मध्यमः। २, ६, ७, ११-१६ षड्जः। ९ धैवतः १० गान्धारः। २० ऋषभः। २१ निषादः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तत्र प्रथमा ऋक् पूर्वार्चिके १८३ क्रमाङ्के परमेश्वरं सम्बोधिता। अत्रोपासकः सम्बोध्यते।

    पदार्थः

    हे उपासक ! (अयम् उ) अयमिन्द्रः परमेश्वरः किल (ते) तवैव वर्तते, यं त्वम् (समतसि) सम्यक् प्राप्नोषि। कथमिव ? (कपोतः इव) पारावतो यथा (गर्भधिम्) गर्भरूपाणाम् अल्पवयस्कानां शिशूनां धारकं स्वावासभूतं नीडं प्राप्नोति तद्वत्। (तत् चित्) तत् खलु (नः) अस्माकम् (वचः) वचनम्, हे उपासक ! त्वम् (ओहसे) वितर्कय, विचारय। [ऊह वितर्के, भ्वादिः। लेटि रूपम्] ॥१॥२ अत्रोपमालङ्कारः ॥१॥

    भावार्थः

    परमेश्वरेण सहान्तरङ्गं सम्बन्धं संस्थाप्योपासकेन परमेश्वरगुणान् स्वात्मानि धारयितुं प्रयतनीयम् ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    Just as a pigeon goes to his pregnant mate, so does a faithful subject go to the King, who listens to this prayer of ours.

    Translator Comment

    See verse 183.

    इस भाष्य को एडिट करें

    Meaning

    Indra, firmly holding the thunderbolt in hand, like a forceful jet of water or like a flood of penetrating rays of light to shoot, breaks the cloud and releases the waters of life. Similarly, one with your lustre and valour, like a wood cutter and carver, you fell the strongholds of evil like the trees of a forest, yes, uproot the wicked, striking the blows as with the axe. (Rg. 1-30-4)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (ते) હે ઇન્દ્ર ઐશ્વર્યવાન પરમાત્મન્ ! તારો પુત્ર વા મિત્ર (अयम् उ) એવો હું જીવાત્મા (समतसि) શરીરમાં ભોગ માટે વારંવાર નિરંતર ગમન કરી રહ્યો છું-ભટકી રહ્યો છું (कपोतः इव (गर्भधिम्) જેમ કબૂતરને છોડના ગર્ભરૂપ અન્ન-દાણા વેરેલ હોય, ત્યાં તેને ખાવા શિકારીની જાળમાં ફસાય જાય છે (तत् चित्) તે કારણે પણ, (नः वचः ओहसे) અમારા-મારા આર્તવચન-પ્રાર્થનાવચન-શરીર બંધન અથવા ભોગ બંધન અથવા ભોગ સંકટથી વિમુક્તિ માટે પ્રાર્થના વચનને સમગ્ર રૂપથી પ્રાપ્ત થાય છે - સાંભળે છે - સ્વીકાર કરે છે. (૯)
     

    भावार्थ

    ભાવાર્થ : પરમાત્મન્ ! દાણાના લોભમાં દાણા વેરેલી જાળમાં ફસાયેલા કબૂતરની માફક ભોગ માટે ભોગસ્થાન-શરીરમાં ભટકતા ફસાયેલ આ મારા જીવાત્માના પશ્ચાતાપરૂપ આર્તનાદને અવશ્ય સાંભળે છે - સાંભળ, મને મુક્તિ પ્રદાન કર. (૯)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    परमेश्वराबरोबर अंतरंग संबंध स्थापित करून उपासकाला परमेश्वराचे गुण आपल्यामध्ये धारण करण्याचा प्रयत्न केला पाहिजे ॥१॥

    इस भाष्य को एडिट करें
    Top