Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 915
    ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
    25

    अ꣢꣫त्राह꣣ गो꣡र꣢मन्वत꣣ ना꣢म꣣ त्व꣡ष्टु꣢रपी꣣꣬च्य꣢꣯म् । इ꣣त्था꣢ च꣣न्द्र꣡म꣢सो गृ꣣हे꣢ ॥९१५॥

    स्वर सहित पद पाठ

    अ꣡त्र꣢꣯ । अ꣡ह꣢꣯ । गोः । अ꣣मन्वत । ना꣡म꣢꣯ । त्व꣡ष्टुः꣢꣯ । अ꣡पीच्य꣢म् । इ꣣त्था꣢ । च꣣न्द्र꣡म꣢सः । च꣣न्द्र꣢ । म꣣सः । गृहे꣣ ॥९१५॥


    स्वर रहित मन्त्र

    अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥९१५॥


    स्वर रहित पद पाठ

    अत्र । अह । गोः । अमन्वत । नाम । त्वष्टुः । अपीच्यम् । इत्था । चन्द्रमसः । चन्द्र । मसः । गृहे ॥९१५॥

    सामवेद - मन्त्र संख्या : 915
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 3; सूक्त » 3; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    तृतीय ऋचा पूर्वार्चिक में क्रमाङ्क १४७ पर सूर्य द्वारा चन्द्रमा के प्रकाशित होने के विषय में तथा परमेश्वर द्वारा हृदयों के प्रकाशन के विषय में व्याख्यात की गयी थी। यहाँ उससे भिन्न व्याख्या दी जा रही है।

    पदार्थ

    (अत्र ह) यहाँ (त्वष्टुः) प्रदीप्त सूर्य से (अपीच्यम्) बाहर गये हुए प्रकाश को, लोग (गोः नाम) पृथिवी पर नत हुआ (अमन्वत) जानते हैं। (इत्था) इस प्रकार, पृथिवी को मध्य में करके वह प्रकाश (चन्द्रमसः गृहे) चन्द्रमण्डल में गिरता है, उसी से चन्द्रमा प्रकाशित होता है। यह इन्द्र परमेश्वर की ही महिमा है ॥३॥

    भावार्थ

    पृथिवी अण्डाकृति मार्ग से सूर्य की परिक्रमा करती है और चन्द्रमा पृथिवी की परिक्रमा करता हुआ पृथिवी के साथ-साथ सूर्य की भी परिक्रमा करता है। सूर्य और चन्द्रमा के बीच में पृथिवी के आ जाने से प्रतिदिन चन्द्रमा के सम्पूर्ण गोलार्ध पर सूर्य का प्रकाश नहीं पड़ता। चन्द्रमा का जितना अंश पृथिवी की ओट में आ जाता है, उतने अंश में सूर्य का प्रकाश न पड़ने से वह अंश अन्धकार से आच्छन्न ही रहता है। चन्द्रमा की कलाओं की ह्रास-वृद्धि का यही रहस्य है। अमावस्या को सम्पूर्ण चन्द्र के पृथिवी से ढक जाने के कारण पूरा ही चन्द्रमा अन्धकार से आवृत रहता है और पूर्णिमा को सम्पूर्ण चन्द्रमा के पृथिवी से छूटे रहने के कारण सम्पूर्ण ही चन्द्रमा प्रकाशित रहता है। यही परमेश्वर द्वारा की हुई व्यवस्था इस मन्त्र में वर्णित हुई है ॥३॥

    इस भाष्य को एडिट करें

    टिप्पणी

    (देखो अर्थव्याख्या मन्त्र संख्या १४७)

    विशेष

    <br>

    इस भाष्य को एडिट करें

    पदार्थ

    १४७ संख्या पर मन्त्रार्थ द्रष्टव्य है ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    व्याख्या देखो अवि० सं० [१४७ ] पृ० ८१।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ आकृष्टामाषाः। २ अमहीयुः। ३ मेध्यातिथिः। ४, १२ बृहन्मतिः। ५ भृगुर्वारुणिर्जमदग्निः। ६ सुतंभर आत्रेयः। ७ गृत्समदः। ८, २१ गोतमो राहूगणः। ९, १३ वसिष्ठः। १० दृढच्युत आगस्त्यः। ११ सप्तर्षयः। १४ रेभः काश्यपः। १५ पुरुहन्मा। १६ असितः काश्यपो देवलो वा। १७ शक्तिरुरुश्च क्रमेण। १८ अग्निः। १९ प्रतर्दनो दैवोदासिः। २० प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः, अथर्वाग्नी गृहपतियविष्ठौ सहसः स्तौ तयोर्वान्यतरः। देवता—१—५, १०–१२, १६-१९ पवमानः सोमः। ६, २० अग्निः। ७ मित्रावरुणो। ८, १३-१५, २१ इन्द्रः। ९ इन्द्राग्नी ॥ छन्द:—१,६, जगती। २–५, ७–१०, १२, १६, २० गायत्री। ११ बृहती सतोबृहती च क्रमेण। १३ विराट्। १४ अतिजगती। १५ प्रागाधं। १७ ककुप् च सतोबृहती च क्रमेण। १८ उष्णिक्। १९ त्रिष्टुप्। २१ अनुष्टुप्। स्वरः—१,६, १४ निषादः। २—५, ७—१०, १२, १६, २० षड्जः। ११, १३, १५, १७ मध्यमः। १८ ऋषभः। १९ धैवतः। २१ गान्धारः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    तृतीया ऋक् पूर्वार्चिके १४७ क्रमाङ्के सूर्याच्चन्द्रप्रकाशनविषये परमेश्वराद् हृदयप्रकाशनविषये च व्याख्याता। अत्र प्रकारान्तरेण व्याख्यायते।

    पदार्थः

    (अत्र ह) अत्र खलु (त्वष्टुः) दीप्तात् सूर्यात् (अपीच्यम्) अपगतं प्रकाशम्। [अप अञ्चतीति अपीचिः, तम् अपीच्यम्। पूर्वरूपाभावश्छान्दसः। ततो यण्।] (गोः नाम) पृथिव्यां नतम् (अमन्वत)मन्वते जनाः। (इत्था) इत्थम् पृथिवीं मध्ये कृत्वा स प्रकाशः (चन्द्रमसः गृहे) चन्द्रमण्डले पतति, ततः चन्द्रः प्रकाशितो जायते। एष इन्द्रस्य परमेश्वरस्यैव महिमाऽस्ति ॥३॥२

    भावार्थः

    पृथिवी खल्वण्डाकृतिमार्गेण सूर्यं परितो याति, चन्द्रश्च पृथिवीं परिक्राम्यन् पृथिव्या सह सूर्यमपि परिक्रामति। सूर्यचन्द्रयोर्मध्ये पृथिव्या आगमनात् प्रत्यहं चन्द्रमसः सम्पूर्णे गोलार्धे सूर्यप्रकाशो न पतति। चन्द्रस्य यावानंशः पृथिव्या अवरुद्धो जायते तावत्यंशे सूर्यप्रकाशस्यापतनात् सोंऽशस्तमसावृत एव तिष्ठति। चन्द्रमसः कलानां हासवृद्ध्योरिदमेव रहस्यम्। अमावस्यायां सम्पूर्णस्य चन्द्रस्य पृथिव्या आवृतत्वात् सम्पूर्ण एव चन्द्रोऽन्धकारावृतो भवति, पूर्णिमायां च सम्पूर्णस्य चन्द्रस्य पृथिव्या मुक्तत्वात् सम्पूर्ण एव चन्द्रः प्रकाशितो भवति। इयमेव परमेश्वरकृता व्यवस्था मन्त्रेऽस्मिन् वर्णिता ॥३॥

    टिप्पणीः

    १. ऋ० १।८४।१५, अथ० २०।४१।३, साम० १४७। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं ‘यथा सूर्यस्य पृथिव्या सहाकर्षणप्रकाशादिसम्बन्धाः सन्ति तथैवान्यभूगोलैः (चन्द्रलोकादिभिः) सह सन्ति’ इति विषये व्याख्यातवान्’।

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    All admit, that as there is a part of the fight of the sun in the moon, so the fight of God is present in pleasant superhuman joys.

    इस भाष्य को एडिट करें

    Meaning

    Just as here on the surface of the earth and in its environment, we know, there is the beautiful light of the sun penetrating and reaching every where, similarly, let all know, it is there on the surface of the moon. (Just as the sun holds and illuminates the earth and the moon, so should the ruler with his light of justice and power hold and brighten every home in the land. )(Rg. 1-84-15)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (अत्र त्वष्टुः) દિવસના સમયે એ પ્રકાશમાન આદિત્ય = સૂર્યમાં (ह) અવશ્ય (गोः) સર્વત્ર ગતિશીલ પરમાત્માના (अपीच्य नाम) અપહિત = અન્તર્હિત નમસ્કાર યોગ્ય સ્વરૂપને (अमवन्त) ઉપાસક માને છે, જાણે છે, અનુભવ કરે છે, [જેમ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । योऽसावादित्ये पुरुषः सोऽसावहम् । ओम् खम् ब्रह्म યજુ૦ ૪૦.૧૭] (इत्था) એ રીતે (चन्द्रमसः गृहे) રાત્રિના સમયે ચંદ્રમંડળ-નક્ષત્રો સહિત ચંદ્રમંડળમાં પણ તે વ્યાપક પરમાત્મામાં અપિહિત-અન્તર્હિત જન માને છે (૩) -

    भावार्थ

    ભાવાર્થ : દિવસના પ્રકાશાત્મક પિંડ સૂર્ય હોય અથવા રાતે પ્રકાશાત્મક ચંદ્રમાદિ નક્ષત્રગણ હોય, સર્વમાં તે વ્યાપક પરમાત્માના સ્વરૂપને ઉપાસક માને છે - જાણે છે. સંસારના કોઈપણ તાપક અથવા શીતલ પ્રકાશમાન પદાર્થને જોઈને ઉપાસકજન તે-તે પદાર્થોને ઉપાસ્ય ઇષ્ટદેવ માનતા નથી, પરંતુ તેની અંદર ચેતન ઇષ્ટદેવ પરમાત્માને માને છે. (૩)

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    पृथ्वी लंबवर्तुळाकार मार्गाने सूर्याची परिक्रमा करते व चंद्र पृथ्वीची परिक्रमा करत पृथ्वीबरोबरच सूर्याची परिक्रमाही करतो. सूर्य व चंद्रामध्ये पृथ्वी आल्यावर प्रत्येक दिवशी चंद्राच्या संपूर्ण गोलार्धावर सूर्याचा प्रकाश पडत नाही. चंद्राचा जेवढा भाग पृथ्वीच्या आड येतो तितक्या भागावर सूर्याचा प्रकाश न पडल्यामुळे तो भाग अंधकाराने व्यापलेला असतो. चंद्राच्या कलांचा हृास व वृद्धीचे हेच रहस्य आहे. अमावास्येला संपूर्ण चंद्र पृथ्वीने झाकल्यामुळे अंध:काराने आवृत्त असतो. पौर्णिमेच्या दिवशी संपूर्ण चंद्र पृथ्वीपासून सुटल्यामुळे संपूर्ण चंद्र प्रकाशित असतो. ॥३॥

    इस भाष्य को एडिट करें
    Top