Loading...
अथर्ववेद के काण्ड - 15 के सूक्त 7 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 7/ मन्त्र 1
    सूक्त - अध्यात्म अथवा व्रात्य देवता - त्रिपदा निचृत गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त
    182

    स म॑हि॒मासद्रु॑र्भू॒त्वान्तं॑ पृथि॒व्या अ॑गच्छ॒त्स स॑मु॒द्रोऽभ॑वत् ॥

    स्वर सहित पद पाठ

    स: । म॒हि॒मा । सद्रु॑: । भू॒त्वा । अन्त॑म् । पृ॒थि॒व्या: । अ॒ग॒च्छ॒त् । स: । स॒मु॒द्र: । अ॒भ॒व॒त् ॥७.१॥


    स्वर रहित मन्त्र

    स महिमासद्रुर्भूत्वान्तं पृथिव्या अगच्छत्स समुद्रोऽभवत् ॥

    स्वर रहित पद पाठ

    स: । महिमा । सद्रु: । भूत्वा । अन्तम् । पृथिव्या: । अगच्छत् । स: । समुद्र: । अभवत् ॥७.१॥

    अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    परमात्माकी व्यापकता का उपदेश।

    पदार्थ

    (सः) वह [व्रात्यपरमात्मा] (महिमा) महिमास्वरूप और (सद्रुः) वेगवान् (भूत्वा) होकर (पृथिव्याः)पृथिवी के (अन्तम्) अन्त को (अगच्छत्) पहुँचा है, (सः) वह [परमात्मा] (समुद्रः)अन्तरिक्षरूप [अनादि, अनन्त] (अभवत्) हुआ है ॥१॥

    भावार्थ

    परमात्मा अपनी बड़ाईके कारण विद्वानों को पृथिवी से आगे अन्तरिक्ष के समान अनादि अनन्त जान पड़ता है॥१॥

    टिप्पणी

    १−(सः) व्रात्यः परमात्मा (महिमा) महत्-इमनिच्। महास्वरूपः (सद्रुः)हरिमितयोर्द्रुवः। उ० १।३४। सह+द्रु गतौ-कु, डित्। वेगवान् (भूत्वा) (अन्तम्)सीमाम् (पृथिव्याः) भूमेः (अगच्छत्) प्राप्तवान् (सः) (समुद्रः)अन्तरिक्षसदृशः (अभवत्) ॥

    इंग्लिश (1)

    Subject

    Vratya-Prajapati daivatam

    Meaning

    He became greatness at the fastest, went to the end of the earth and cosmos, and became the vast ocean of Infinity.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १−(सः) व्रात्यः परमात्मा (महिमा) महत्-इमनिच्। महास्वरूपः (सद्रुः)हरिमितयोर्द्रुवः। उ० १।३४। सह+द्रु गतौ-कु, डित्। वेगवान् (भूत्वा) (अन्तम्)सीमाम् (पृथिव्याः) भूमेः (अगच्छत्) प्राप्तवान् (सः) (समुद्रः)अन्तरिक्षसदृशः (अभवत्) ॥

    Top