अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 1
ऋषि: - भृगुराथर्वणः
देवता - इन्द्रः
छन्दः - निचृदुपरिष्टाद्बृहती
सूक्तम् - इन्द्रशौर्य सूक्त
43
इन्द्र॑ जु॒षस्व॒ प्र व॒हा या॑हि शूर॒ हरि॑भ्याम्। पिबा॑ सु॒तस्य॑ म॒तेरि॒ह म॒धोश्च॑का॒नश्चारु॒र्मदा॑य ॥
स्वर सहित पद पाठइन्द्र॑ । जु॒षस्व॑ । प्र । व॒ह॒ । आ । या॒हि॒ । शू॒र॒ । हरि॑ऽभ्याम् । पिब॑ । सु॒तस्य॑ । म॒ते: । इ॒ह । मधो॑: । च॒का॒न: । चारु॑: । मदा॑य ॥५.१॥
स्वर रहित मन्त्र
इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम्। पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥
स्वर रहित पद पाठइन्द्र । जुषस्व । प्र । वह । आ । याहि । शूर । हरिऽभ्याम् । पिब । सुतस्य । मते: । इह । मधो: । चकान: । चारु: । मदाय ॥५.१॥
भाष्य भाग
हिन्दी (2)
विषय
मनुष्य सदैव उन्नति का उपाय करता रहे।
पदार्थ
(इन्द्र) हे परम ऐश्वर्यवाले राजन् ! (जुषस्व) तू प्रसन्न हो, (प्र वह) आगे बढ़, (शूर) हे शूर ! (हरिभ्याम्) हरणशील दिन और रात अथवा प्राण और अपान के हित के लिये (आ याहि) तू आ। (चारुः) मनोहर स्वभाववाला, (मदाय) हर्ष के लिये (चकानः) तृप्त होता हुआ तू, (इह) यहाँ पर (मतेः) बुद्धिमान् पुरुष के (सुतस्य) निचोड़ के (मधोः) मधुर रस का (पिब) पान कर ॥१॥
भावार्थ
राजा को योग्य है कि सदा प्रसन्न रहकर उन्नति करे और करावे और सबके (हरिभ्याम्) दिन और रात अर्थात् समय को और प्राण और अपानवायु अर्थात् जीवन को परोपकार में लगावे और बुद्धिमानों के ज्ञान के सारांश [निचोड़] के रस का ग्रहण करके आनन्द भोगे ॥१॥ म० १–३, सामवेद उत्तरार्चिक प्रपाठक ३, अर्धप्रपाठक १ तृच २२ में कुछ भेद से हैं ॥
टिप्पणी
१–इन्द्र। अ० १।२।३। इदि परमैश्वर्ये–रन्। हे परमैश्वर्यवन् राजन् ! मनुष्य। जुषस्व। जुषी प्रीतिसेवनयोः–लोट्। प्रीयस्व। हृष्टो भव। प्रवह। प्रगच्छ। शूर। शुचिचिमीनां दीर्घश्च। उ० २।२५। इति शु गतौ–क्रन्। शवति वीर्य्यं प्राप्नोतीति। यद्वा, शूर विक्रमे उद्यमे–अच्। हे वीर ! हरिभ्याम्। हृपिषिरुहिवृति०। उ० ४।११९। इति हृञ् हरणे–इन्। हरणं प्रापणं स्वीकारः स्तेयं नाशनं च। हरतीति हरिः सूर्यः, चन्द्रः, वायुः, इति कोपे। द्विवचनत्वात् सूर्यचन्द्राभ्याम् तयोरुपलक्षितदिनरात्रिहिताय। अथवा, वायुभ्याम् प्राणापानाभ्यां तयोरुपलक्षितजीवनहिताय। हरिभ्यां हरणसाधनाभ्यामहोरात्राभ्यां कृष्णशुक्लपक्षाभ्याम्–इति श्रीमद्दयानन्दभाष्ये, ऋ १।३५।३। सुतस्य। षुञ् अभिषवे, यद्वा, षु प्रसवैश्वर्ययोः–क्त। अभिषवस्य, सारस्य ऐश्वर्यस्य। मतेः। क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति मन् बोधे–क्तिच्। मतयः, मेधाविनामसु–निघ० ३।१५। मेधाविनः पुरुषस्य। मधोः। मधुररसस्य। चकानः। चक तृप्तौ–शानच्। तृप्तिकामः। चारुः। दृसनिजनिचरिचटिरहिभ्यो ञुण्। उ० १।३। इति चर गतौ–ञुण्। शोभनस्वभावः, मनोज्ञः ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
The Ruler
Meaning
lndra, mighty ruler, be happy, feel exalted, go forward, brave hero, and come victorious by your mighty forces of the state which draw your chariot of governance. Drink of the soma of victory and celebration extracted and distilled by the wise, tasting the honey sweets of beauty and grace of the social order to full satisfaction for the joy of the people.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal