Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 41 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 41/ मन्त्र 1
    ऋषि: - गोतमः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४१
    36

    इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः। ज॒घान॑ नव॒तीर्नव॑ ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । द॒धी॒च: । अ॒स्थऽभि॑: । वृ॒त्राणि॑ । अप्र॑तिऽस्कुत: ॥ ज॒घान॑ । न॒व॒ती: । नव॑ ॥४१.१॥


    स्वर रहित मन्त्र

    इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः। जघान नवतीर्नव ॥

    स्वर रहित पद पाठ

    इन्द्र: । दधीच: । अस्थऽभि: । वृत्राणि । अप्रतिऽस्कुत: ॥ जघान । नवती: । नव ॥४१.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 41; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    राजा के कर्तव्य का उपदेश।

    पदार्थ

    (अप्रतिष्कुतः) बे-रोक गतिवाले (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले सेनापति] ने (दधीचः) पोषण प्राप्त करानेवाले पुरुष की (अस्थभिः) गतियों से (नव नवतीः) नौ नब्बे [९*९०=८१० अर्थात् बहुत से] (वृत्राणि) रोकनेवाले शत्रुओं को (जघान) मारा है ॥१॥

    भावार्थ

    प्रतापी राजा प्रजापोषक वीरों के समान अनेक उपाय करके शत्रुओं को मारे ॥१॥

    टिप्पणी

    यह तृच ऋग्वेद में है-१।८४।१३-१, सामवेद-उ० ३।१। ८, मन्त्र १ सामवेद पू० २।९।। और मन्त्र ३ पू० २।६।३ ॥ १−(इन्द्रः) परमैश्वर्यवान् सेनापतिः (दधीचः) भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ वक्तव्यौ। वा० पा० ३।२।१७१। दधातेः-कि प्रत्ययः, यद्वा सर्वधातुभ्य इन्। उ० ४।११८। दध दाने धारणे च-इन्। ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। पा० ३।२।९। दधि+अञ्चु गतिपूजनयोः अन्तर्गतण्यर्थः-क्विन्। दधिं पोषणम् अञ्चयति प्रापयतीति दध्यङ् तस्य। पोषणप्राप्तस्य पुरुषस्य दध्यङ् प्रत्यचो ध्यानमिति वा प्रत्यक्तमस्मिन् ध्यानमिति वा-निरु० १२।३३। (अस्थभिः) असिसञ्जिभ्यां क्थिन्। उ० ३।१४। अस भुवि, गतिदीप्त्यादानेषु, यद्वा असु क्षेपणे-क्थिन्। छन्दस्यपि दृश्यते। पा० ७।१।७६। अनङादेशः। गतिभिः। उपायैः (वृत्राणि) आवरकान् शत्रून् (अप्रतिष्कुतः) स्कुञ् आप्रवणे आगमने-क्त। अप्रतिष्कुतोऽप्रतिष्कृतोऽप्रतिस्खलितो वा-निरु० ६।१६। अप्रतिगतः। अनिरुद्धः (जघान) नाशितवान् (नव नवतीः) नव वारं नवतीः। दशोत्तराण्यष्टशतानि। बहुसंख्याकानि ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    lndra Devata

    Meaning

    Indra, lord of light and space, unchallenged and unchallengeable, wields the thunderbolt and, with weapons of winds, light and thunder, breaks the clouds of ninty-nine orders of water and electricity for the sake of humanity and the earth.

    Top