अथर्ववेद - काण्ड 20/ सूक्त 72/ मन्त्र 3
उ॒तो नो॑ अ॒स्या उ॒षसो॑ जु॒षेत॒ ह्यर्कस्य॑ बोधि ह॒विषो॒ हवी॑मभिः॒ स्व॑र्षाता॒ हवी॑मभिः। यदि॑न्द्र॒ हन्त॑वे॒ मृधो॒ वृषा॑ वज्रिं॒ चिके॑तसि। आ मे॑ अ॒स्य वे॒धसो॒ नवी॑यसो॒ मन्म॑ श्रुधि॒ नवी॑यसः ॥
स्वर सहित पद पाठउ॒तो इति॑ । न॒: । अ॒स्या: । उ॒षस॑: । जु॒षेत॑ । हि । अ॒र्कस्य॑ । बो॒धि॒ । ह॒विष॑: । हवी॑मऽभि: । स्व॑:ऽसाता । हवी॑मऽभि: ॥ यत् । इ॒न्द्र॒ । हन्त॑वे । मृध॑: । वृषा॑ । व॒ज्रि॒न् । चिके॑तसि ॥ आ । मे॒ । अ॒स्य । वे॒धस॑: । नवी॑यस: । मन्म॑ । श्रु॒धि॒ । नवी॑यस: ॥७२.३॥
स्वर रहित मन्त्र
उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः। यदिन्द्र हन्तवे मृधो वृषा वज्रिं चिकेतसि। आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥
स्वर रहित पद पाठउतो इति । न: । अस्या: । उषस: । जुषेत । हि । अर्कस्य । बोधि । हविष: । हवीमऽभि: । स्व:ऽसाता । हवीमऽभि: ॥ यत् । इन्द्र । हन्तवे । मृध: । वृषा । वज्रिन् । चिकेतसि ॥ आ । मे । अस्य । वेधस: । नवीयस: । मन्म । श्रुधि । नवीयस: ॥७२.३॥
भाष्य भाग
हिन्दी (2)
विषय
परमेश्वर की उपासना का उपदेश।
पदार्थ
(नः) हमारे बीच में (उतो) निश्चय करके ही वह [जिज्ञासु पुरुष] (अस्याः) इस (उषसः) उषा [प्रभात वेला] का (जुषेत) सेवन करें और (हवीमभिः) ग्रहण करने योग्य व्यवहारों और (हवीमभिः) देने योग्य पदार्थों से (हि) ही (स्वर्षाता) सख के सेवन में (अर्कस्य) पूजनीय परमात्मा के (हविषः) ग्रहण का (बोधि) बोध करें। (यत्) क्योंकि (वज्रिन्) हे दण्डदाता (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (वृषा) सुखों का बरसानेवाला महाबलवान् तू (मृधः) हिंसक वैरियों के (हन्तवे) मारने को (चिकेतसि) जानता है, [इसलिये] (मे) मुझ (नवीयसः) अधिक नवीन [अभ्यासी ब्रह्मचारी] और (अस्य) उस (नवीयसः) अधिक स्तुतियोग्य (वेधसः) बुद्धिमान् [आचार्य] के (मन्म) मननयोग्य कथन को (आ) अच्छे प्रकार (श्रुधि) सुन ॥३॥
भावार्थ
जैसे प्रातःकाल में प्रकाश बढ़ता जाता है, वैसे ही मनुष्य उत्तम-उत्तम व्यवहारों के लेने-देने से परमात्मा की भक्ति बढ़ावें, वह जगदीश्वर विघ्ननाशक है। उसकी उपासना नवीन अभ्यासी ब्रह्मचारी और सुबोध आचार्य आदि सब लोग करते रहें ॥३॥
टिप्पणी
३−(उतो) निश्चयेन (नः) अस्माकं मध्ये (अस्याः) दृश्यमानायाः (उषसः) प्रभातवेलायाः (जुषेत) सेवेत। सेवनं कुर्यात् (हि) अवधारणे (अर्कस्य) पूजनीयस्य परमात्मनः (बोधि) बुध अवगमने-लिङर्थे लुङ् प्रथमपुरुषस्यैकवचनम्। बोधं कुर्यात् (हविषः) आदानस्य। ग्रहणस्य (हवीमभिः) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७। हु दानादानयोः-मनिन्, ईडागमः। ग्राह्यव्यवहारैः (स्वर्षाता) विभक्तेर्डा। सुखस्य सेवने (हवीमभिः) दातव्यपदार्थैः (यत्) यतः (इन्द्र) परमैश्वर्यवन् परमात्मन् (हन्तवे) तवेन् प्रत्ययः। हन्तुं नाशयितुम् (मृधः) हिंसकान् शत्रून् (वृषा) सुखस्य वर्षकः। बलिष्ठः (वज्रिन्) हे दण्डदातः (चिकेतसि) कित ज्ञाने, जौहोत्यादिकः, लेटि अडागमः। जानासि (आ) समन्तात् (मे) मम (अस्य) तस्य (वेधसः) मेधाविनः (नवीयसः) नव-ईयसुन्। नवीनतरस्य। अभ्यासिनो ब्रह्मचारिणः (मन्म) मननीयं कथनम् (श्रुधि) शृणु (नवीयसः) नवतरस्य। स्तुत्यतरस्य। सुबोधाचार्यस्य ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
In dr a Devata
Meaning
Indra, lord of light, now listen and accept this our joyous celebration of the light of the dawn, know this prayer and, O shower of light and joy, accept our invocation and holy offerings since, O wielder of the thunderbolt, lord of generosity, you keep awake for us for the elimination of violence. Listen to this newest prayer of mine made in full knowledge in worship, listen and accept this latest thought and petition.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal