Loading...
अथर्ववेद के काण्ड - 3 के सूक्त 16 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 16/ मन्त्र 5
    सूक्त - अथर्वा देवता - भगः, आदित्याः छन्दः - त्रिष्टुप् सूक्तम् - कल्याणार्थप्रार्थना
    39

    भग॑ ए॒व भग॑वाँ अस्तु दे॒वस्तेना॑ व॒यं भग॑वन्तः स्याम। तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥

    स्वर सहित पद पाठ

    भग॑: । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒व: । तेन॑ । व॒यम् । भग॑ऽवन्त: । स्या॒म॒ । तम् । त्वा॒ । भ॒ग॒ । सर्व॑: । इत् । जो॒ह॒वी॒मि॒ । स: । न॒: । भ॒ग॒ । पु॒र॒:ऽए॒ता । भ॒व॒ । इ॒ह ॥१६.५॥


    स्वर रहित मन्त्र

    भग एव भगवाँ अस्तु देवस्तेना वयं भगवन्तः स्याम। तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥

    स्वर रहित पद पाठ

    भग: । एव । भगऽवान् । अस्तु । देव: । तेन । वयम् । भगऽवन्त: । स्याम । तम् । त्वा । भग । सर्व: । इत् । जोहवीमि । स: । न: । भग । पुर:ऽएता । भव । इह ॥१६.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 5
    Acknowledgment

    हिन्दी (1)

    विषय

    बुद्धि बढ़ाने के लिये प्रभात गीत।

    पदार्थ

    (भगः) सेवनीय (देवः) विद्वान् विजयी पुरुष (एव) ही (भगवान्) भगवान् [भाग्यवान्, बड़े ऐश्वर्यवाला] (अस्तु) होवे” (तेन) इसी [कारण] से (वयम्) हम (भगवन्तः) भाग्यवान् (स्याम) होवें। (तम् त्वा) उस तुझको, (भग) हे ईश्वर ! (सर्वः=सर्वः अहम्) मैं सब (इत्) ही (जोहवीमि) बार बार पुकारता हूँ। (सः=सः त्वम्) सो तू, (भग) हे शिव ! (इह) यहाँ पर (नः) हमारा (पुरएता) अगुआ (भव) हो ॥५॥

    भावार्थ

    “सुकर्मी पुरुषार्थी पुरुष ही भाग्यवान् होवें” यह ईश्वर आज्ञा है, इससे सब लोग धार्मिक पुरुषार्थी होकर भाग्यवान् बनें। ईश्वर ही अपने ध्यानी आज्ञापालकों का मार्गदर्शक होता है ॥५॥ ‘देवः, जोहवीमि’ के स्थान पर ऋग् और यजुर्वेद में ‘देवा, जोहवीति’ पद हैं ॥

    टिप्पणी

    ५−(भगः) सेवनीयः श्रेष्ठः पुरुषः। (भगवान्) ऐश्वर्यवान्। (देवः) विद्वान्। विजयी। (तेन) तेन कारणेन। (तम्) तादृशम्। (सर्वः) सर्वात्मना सहितोऽहम्। (जोहवीमि) अ० २।१२।३। पुनः पुनराह्वयामि। (सः) स त्वम्। (पुरएता) अ० ३।१५।१। अग्रगामी। अन्यद् गतम् ॥

    इंग्लिश (1)

    Subject

    Morning Prayer

    Meaning

    The Lord of Glory alone is the lord of glory and munificence. May he alone be our Deva, lord of light and generous giver. By his grace alone can we be great and prosperous. O Lord so glorious, I invoke and worship you with prayer as do all all-ways worship and pray. O Lord of glory, be our guide, leader and promoter here and now.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ५−(भगः) सेवनीयः श्रेष्ठः पुरुषः। (भगवान्) ऐश्वर्यवान्। (देवः) विद्वान्। विजयी। (तेन) तेन कारणेन। (तम्) तादृशम्। (सर्वः) सर्वात्मना सहितोऽहम्। (जोहवीमि) अ० २।१२।३। पुनः पुनराह्वयामि। (सः) स त्वम्। (पुरएता) अ० ३।१५।१। अग्रगामी। अन्यद् गतम् ॥

    Top