Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 27 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 27/ मन्त्र 3
    सूक्त - मृगारः देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त
    26

    पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ। श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    पय॑: । धे॒नू॒नाम् । रस॑म् । ओष॑धीनाम् । ज॒वम् । अर्व॑ताम् । क॒व॒य॒: । ये । इन्व॑थ । श॒ग्मा । भ॒व॒न्तु॒ । म॒रुत॑: । न॒: । स्यो॒ना: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.३॥


    स्वर रहित मन्त्र

    पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ। शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    पय: । धेनूनाम् । रसम् । ओषधीनाम् । जवम् । अर्वताम् । कवय: । ये । इन्वथ । शग्मा । भवन्तु । मरुत: । न: । स्योना: । ते । न: । मुञ्चन्तु । अंहस: ॥२७.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    पवन के गुणों का उपदेश।

    पदार्थ

    (ये) जो तुम (कवयः) चलने फिरनेवाले अथवा सुखानेवाले [मरुत् देवता] (धेनूनाम्) गौओं का (प्रयः) दूध, (ओषधीनाम्) अन्न आदि ओषधियों का (रसम्) रस और (अर्वताम्) घोड़ों का (जवम्) वेग (इन्वथ) भर देते हो। (शग्माः) शक्तिवाले (मरुतः) वे आप दोषनाशक वायुगण (नः) हमारे लिये (स्योनाः) सुखदायक (भवन्तु) होवें। (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥३॥

    भावार्थ

    प्राण अपान आदि द्वारा सब पदार्थों में शक्ति पहुँचती है। उन वायुप्रवाहों का ज्ञान प्राप्त करके मनुष्य सदा प्रसन्न रहें ॥३॥

    टिप्पणी

    ३−(पयः) दुग्धम् (धेनूनाम्) अ० २।५।६। दुग्धं पावयित्रीणां गवाम् (रसम्) सारम् (ओषधीनाम्) अन्नादीनाम् (जवम्) ॠदोरप्। पा० ३।३।५७। इति जु वेगे-अप्। वेगम् (अर्वताम्) अ० ४।९।२। अश्वानाम् (कवयः) कुङ् गतिशोषणयोः-इन्। कवते गतिकर्मा-निघ० २।१४। गन्तारः। शोषयितारः (ये) यूयं मरुता (इन्वथः) इवि व्याप्तौ। इदित्वान्नुम्। व्यापयथ। स्थापयथ (शग्माः) अर्तिस्तुसुहु०। उ० १।१४०। इति शक्लृ-मन्। शक्तारः। समर्थाः (भवन्तु) (मरुतः) वायवः (नः) अस्मभ्यम् (स्योनाः) सुखकराः। अन्यत् पूर्ववत् ॥

    इंग्लिश (1)

    Subject

    Freedom from Sin

    Meaning

    Poetic powers and forces of creative vision and self-control who increase, invigorate and intensify the milk of cows, sap of herbs and the speed and impulse of the powers of progress, may the Maruts, we pray, be kind and gracious to us and save us from sin and sufferance.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(पयः) दुग्धम् (धेनूनाम्) अ० २।५।६। दुग्धं पावयित्रीणां गवाम् (रसम्) सारम् (ओषधीनाम्) अन्नादीनाम् (जवम्) ॠदोरप्। पा० ३।३।५७। इति जु वेगे-अप्। वेगम् (अर्वताम्) अ० ४।९।२। अश्वानाम् (कवयः) कुङ् गतिशोषणयोः-इन्। कवते गतिकर्मा-निघ० २।१४। गन्तारः। शोषयितारः (ये) यूयं मरुता (इन्वथः) इवि व्याप्तौ। इदित्वान्नुम्। व्यापयथ। स्थापयथ (शग्माः) अर्तिस्तुसुहु०। उ० १।१४०। इति शक्लृ-मन्। शक्तारः। समर्थाः (भवन्तु) (मरुतः) वायवः (नः) अस्मभ्यम् (स्योनाः) सुखकराः। अन्यत् पूर्ववत् ॥

    Top