Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 142 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 142/ मन्त्र 1
    ऋषि: - विश्वामित्र देवता - वायुः छन्दः - अनुष्टुप् सूक्तम् - अन्नसमृद्धि सूक्त
    42

    उच्छ्र॑यस्व ब॒हुर्भ॑व॒ स्वेन॒ मह॑सा यव। मृ॑णी॒हि विश्वा॒ पात्रा॑णि॒ मा त्वा॑ दि॒व्याशनि॑र्वधीत् ॥

    स्वर सहित पद पाठ

    उत् । श्र॒य॒स्व॒ । ब॒हु: । भ॒व॒ । स्वेन॑ । मह॑सा । य॒व॒ । मृ॒णी॒हि । विश्वा॑ । पात्रा॑णि । मा । त्वा॒ । दि॒व्या । अ॒शनि॑: । व॒धी॒त् ॥१४२.१॥


    स्वर रहित मन्त्र

    उच्छ्रयस्व बहुर्भव स्वेन महसा यव। मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत् ॥

    स्वर रहित पद पाठ

    उत् । श्रयस्व । बहु: । भव । स्वेन । महसा । यव । मृणीहि । विश्वा । पात्राणि । मा । त्वा । दिव्या । अशनि: । वधीत् ॥१४२.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 142; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    अन्न की वृद्धि का उपदेश।

    पदार्थ

    (यव) हे जौ अन्न ! तू (स्वेन) अपने (महसा) बल से (उत् श्रयस्व) ऊँचा आश्रय ले और (बहुः) समृद्ध (भव) हो। (विश्वा) सब (पात्राणि) जिनसे रक्षा की जावे ऐसे राक्षसों [विघ्नों] को (मृणीहि) मार, (दिव्या) आकाशीय (अशनिः) बिजुली आदि उत्पात (त्वा) तुझको (मा वधीत्) नहीं नष्ट कर ॥१॥

    भावार्थ

    किसान लोग खेती विद्या में चतुर होकर प्रयत्न करें कि उत्तम जौ आदि बीजों से नीरोग और पुष्टिकारक अन्न उपजे ॥१॥

    टिप्पणी

    १−(उच्छ्रयस्व) उन्नतो भव (बहुः) बहि वृद्धौ−कु। प्रवृद्धः (भव) (स्वेन) आत्मीयेन (महसा) महत्त्वेन। रसादिना (यव) (मृणीहि) मॄ वधे। मारय (विश्वा) सर्वाणि (पात्राणि) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति पा रक्षणे−अपादाने ष्ट्रन्। पाति यस्मात्। रक्षांसि। विघ्नान् (त्वा) (दिव्या) दिवि आकाशे भवा (अशनिः) विद्युदाद्युत्पातः (मा वधीत्) मा हिंसीत् ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Growth of Food

    Meaning

    O barely crop, rise and grow abundant by your own natural fercundity. Fill up all the food stores of the world. Let no hail or thunder from the sky strike you.

    Top