Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 33 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 33/ मन्त्र 3
    सूक्त - जाटिकायन देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - इन्द्रस्तव सूक्त
    32

    स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्। इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ॥

    स्वर सहित पद पाठ

    स: । न॒: । द॒दा॒तु॒ । ताम् । र॒यिम् । उ॒रुम् । पि॒शङ्ग॑ऽसंदृशम् । इन्द्र॑:। पति॑: । तु॒विऽत॑म: । जने॑षु । आ ॥३३.३॥


    स्वर रहित मन्त्र

    स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम्। इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥

    स्वर रहित पद पाठ

    स: । न: । ददातु । ताम् । रयिम् । उरुम् । पिशङ्गऽसंदृशम् । इन्द्र:। पति: । तुविऽतम: । जनेषु । आ ॥३३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 33; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    सर्व लक्ष्मी पाने को उपदेश।

    पदार्थ

    (सः) वह (नः) हमें (उरुम्) विस्तृत (पिशङ्गसंदृशम्) अपने अवयवों को दिखानेवाली (ताम्) उस (रयिम्) लक्ष्मी को (ददातु) देवे। (आ) हाँ, (इन्द्रः) परम ऐश्वर्यवान् ईश्वर (पतिः) पालनेवाला और (जनेषु) सब मनुष्यों में (तुविष्टमः) सब से महान् है ॥३॥

    भावार्थ

    परमेश्वर की कृपा से सब मनुष्य विद्या, सुवर्ण आदि धन प्राप्त करके आनन्दित रहें ॥३॥ (तुविष्टमः) के स्थान में पदपाठ में (तुवि-तमः) है ॥

    टिप्पणी

    ३−(सः) इन्द्रः (नः) अस्मभ्यम् (ददातु) प्रयच्छतु (ताम्) प्रसिद्धाम् (रयिम्) लक्ष्मीम्। रयिः, धननाम निघ० २।१०। (उरुम्) विस्तृताम् (पिशङ्गसंदृशम्) विडादिभ्यः कित्। उ० १।१२१। इति पिश अवयवे−अङ्गच् कित्+सम्−दृशिर् दर्शने−क्विप्। स्वावयवदर्शयित्रीम्। सर्वपूर्णाम् (इन्द्रः) परमेश्वरः (पतिः) पालकः (तुविष्टमः) भुवः कित्। उ० २।११२। इति तु वृद्धौ−इसिन् कित्, तमप्। प्रवृद्धतमः। महत्तमः (जनेषु) मनुष्येषु (आ) अङ्गीकारे समुच्चये वा ॥

    इंग्लिश (1)

    Subject

    The Power of Indra

    Meaning

    May Indra, most powerful ruler and sustainer of the people, give, give us all that wealth, honour and excellence which is beautiful as gold and inspiring and elevating as glory of the dawn.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(सः) इन्द्रः (नः) अस्मभ्यम् (ददातु) प्रयच्छतु (ताम्) प्रसिद्धाम् (रयिम्) लक्ष्मीम्। रयिः, धननाम निघ० २।१०। (उरुम्) विस्तृताम् (पिशङ्गसंदृशम्) विडादिभ्यः कित्। उ० १।१२१। इति पिश अवयवे−अङ्गच् कित्+सम्−दृशिर् दर्शने−क्विप्। स्वावयवदर्शयित्रीम्। सर्वपूर्णाम् (इन्द्रः) परमेश्वरः (पतिः) पालकः (तुविष्टमः) भुवः कित्। उ० २।११२। इति तु वृद्धौ−इसिन् कित्, तमप्। प्रवृद्धतमः। महत्तमः (जनेषु) मनुष्येषु (आ) अङ्गीकारे समुच्चये वा ॥

    Top