Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 38 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 38/ मन्त्र 4
    सूक्त - अथर्वा देवता - बृहस्पतिः, त्विषिः छन्दः - त्रिष्टुप् सूक्तम् - वर्चस्य सूक्त
    30

    रा॑ज॒न्ये दुन्दु॒भावाय॑ताया॒मश्व॑स्य॒ वाजे॒ पुरु॑षस्य मा॒यौ। इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना ॥

    स्वर सहित पद पाठ

    रा॒ज॒न्ये᳡ । दु॒न्दु॒भौ । आऽय॑तायाम् । अश्व॑स्य । वाजे॑ । पुरु॑षस्य । मा॒यौ । इन्द्र॑म् । या । दे॒वी । सु॒ऽभगा॑ । ज॒जान॑ । सा । न॒: । आ । ए॒तु॒ । वर्च॑सा । स॒म्ऽवि॒दा॒ना ॥३८.४॥


    स्वर रहित मन्त्र

    राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ। इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥

    स्वर रहित पद पाठ

    राजन्ये । दुन्दुभौ । आऽयतायाम् । अश्वस्य । वाजे । पुरुषस्य । मायौ । इन्द्रम् । या । देवी । सुऽभगा । जजान । सा । न: । आ । एतु । वर्चसा । सम्ऽविदाना ॥३८.४॥

    अथर्ववेद - काण्ड » 6; सूक्त » 38; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    विषय

    ऐश्वर्य पाने के लिये उपदेश।

    पदार्थ

    (राजन्ये) क्षत्रिय में, (आयतायाम्) फली हुई (दुन्दुभौ) दुन्दुभी में, (अश्वस्य) घोड़े के (वाजे) बल में, (पुरुषस्य) मनुष्य के (मायौ) पित्त या शब्द में [जो ज्योति है] (या) जिस... म० १ ॥४॥

    टिप्पणी

    ४−(राजन्ये) अ० ५।१७।९। क्षत्रियकुले (दुन्दुभौ) अ० ५।२०।१। बृहड्ढक्कायाम् (आयतायाम्) दीर्घायाम् (अश्वस्य) तुरङ्गस्य (वाजे) बले (पुरुषस्य) मनुष्यस्य (मायौ) कृवापाजिमि०। उ० १।१। इति मिञ् प्रक्षेपणे−उण् अथवा माङ् माने शब्दे च−यु। पित्ते। शब्दे। अन्यद्गतम् ॥

    इंग्लिश (1)

    Subject

    Energy and Splendour of Life

    Meaning

    The light and lustre in the ruling power, the inspiring boom in the tensioned war drum, the agility in the strength and endurance of the war horse, the heroic self-confidence in man’s wondrous manliness, that divine light, splendour and majesty of life which creates, consecrates and confirms the ruling power, Indra, may come to us, bearing the lustrous grandeur of life, and bless us.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ४−(राजन्ये) अ० ५।१७।९। क्षत्रियकुले (दुन्दुभौ) अ० ५।२०।१। बृहड्ढक्कायाम् (आयतायाम्) दीर्घायाम् (अश्वस्य) तुरङ्गस्य (वाजे) बले (पुरुषस्य) मनुष्यस्य (मायौ) कृवापाजिमि०। उ० १।१। इति मिञ् प्रक्षेपणे−उण् अथवा माङ् माने शब्दे च−यु। पित्ते। शब्दे। अन्यद्गतम् ॥

    Top