Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 39 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 1
    ऋषि: - अथर्वा देवता - बृहस्पतिः, त्विषिः छन्दः - जगती सूक्तम् - वर्चस्य सूक्त
    51

    यशो॑ ह॒विर्व॑र्धता॒मिन्द्र॑जूतं स॒हस्र॑वीर्यं॒ सुभृ॑तं॒ सह॑स्कृतम्। प्र॒सर्स्रा॑ण॒मनु॑ दी॒र्घाय॒ चक्ष॑से ह॒विष्म॑न्तं मा वर्धय ज्ये॒ष्ठता॑तये ॥

    स्वर सहित पद पाठ

    यश॑: । ह॒वि: । व॒र्ध॒ता॒म् । इन्द्र॑ऽजूतम् । स॒हस्र॑ऽवीर्यम् । सुऽभृ॑तम् । सह॑:ऽकृतम् । प्र॒ऽसर्स्रा॑णम् ।अनु॑ । दी॒र्घाय॑ । चक्ष॑से ।ह॒विष्म॑न्तम् । मा॒ । व॒र्ध॒य॒ । ज्ये॒ष्ठऽता॑तये ॥३९.१॥


    स्वर रहित मन्त्र

    यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम्। प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥

    स्वर रहित पद पाठ

    यश: । हवि: । वर्धताम् । इन्द्रऽजूतम् । सहस्रऽवीर्यम् । सुऽभृतम् । सह:ऽकृतम् । प्रऽसर्स्राणम् ।अनु । दीर्घाय । चक्षसे ।हविष्मन्तम् । मा । वर्धय । ज्येष्ठऽतातये ॥३९.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 1
    Acknowledgment

    हिन्दी (2)

    विषय

    यश पाने का उपदेश।

    पदार्थ

    (इन्द्रजूतम्) परमेश्वर का भेजा हुआ (सहस्रवीर्यम्) सहस्रों सामर्थ्यवाला (सुभृतम्) अच्छे प्रकार भरा गया (सहस्कृतम्) पराक्रम से किया गया (यशः) यश और (हविः) अन्न (वर्धताम्) बढ़े। [हे परमेश्वर !] (दीर्घाय) बड़े और (ज्येष्ठतातये) अत्यन्त प्रशंसनीय (चक्षसे) दर्शन के लिये (प्रसर्स्राणम्) आगे बढ़नेवाले और (हविष्मन्तम्) भक्तिवाले (मा) मुझको (अनु) निरन्तर (वर्धय) तू बढ़ा ॥१॥

    भावार्थ

    मनुष्य परमेश्वर की प्रार्थना करके पुरुषार्थपूर्वक संसार में कीर्ति और अन्न आदि पदार्थ प्राप्त करे ॥१॥

    टिप्पणी

    १−(यशः) कीर्त्तिः (हविः) देवयोग्यान्नम् (वर्धताम्) समृध्यताम् (इन्द्रजूतम्) परमेश्वरेण प्रेरितम् (सहस्रवीर्यम्) बहुसामर्थ्ययुक्तम् (सुभृतम्) यथावत्पोषितम् (सहस्कृतम्) बलेन सम्पादितम् (प्रसर्स्राणम्) सृ गतौ−यङ्लुकि ताच्छील्ये चानश्। अतिप्रसरणशीलम्। उद्योगिनम् (अनु) पश्चात्। निरन्तरम् (दीर्घाय) प्रवृद्धाय (चक्षसे) दर्शनाय (हविष्मन्तम्) भक्तिमन्तम् (मा) माम् (वर्धय) समर्धय (ज्येष्ठतातये) ज्येष्ठा प्रशस्ता तातिर्विस्तारो यस्य तस्मै। यद्वा। वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि। पा० ५।४।४१। इति प्रसशायां तातिल्। अतिविस्तारयुक्ताय। अत्यन्तप्रशंसनीयाय ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Honour and Excellence

    Meaning

    Let our yajna and our honour and fame increase Indra-inspired, thousandfold strong, well controlled, created and achieved through courage, confidence and patience. O Lord omnipotent, pray promote me, bearing havi in homage, prayerful and ambitious for advancement, raise me for a long life of vision and wisdom and bless me to rise to the highest position.

    Top