यजुर्वेद - अध्याय 37/ मन्त्र 17
ऋषिः - दीर्घतमा ऋषिः
देवता - ईश्वरो देवता
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
2
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम्।स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ऽआ व॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः॥१७॥
स्वर सहित पद पाठअप॑श्यम्। गो॒पाम्। अनि॑पद्यमान॒मित्यनि॑ऽपद्यमानम्। आ। च॒। परा॑। च॒। प॒थिभि॒रिति॑ प॒थिऽभिः॑। चर॑न्तम् ॥ सः। स॒ध्रीचीः। सः। विषू॑चीः। वसा॑नः। आ। व॒री॒व॒र्त्ति॒। भुव॑नेषु। अ॒न्तरित्य॒न्तः ॥१७ ॥
स्वर रहित मन्त्र
अपश्यङ्गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसानऽआ वरीवर्त्ति भुवनेष्वन्तः ॥
स्वर रहित पद पाठ
अपश्यम्। गोपाम्। अनिपद्यमानमित्यनिऽपद्यमानम्। आ। च। परा। च। पथिभिरिति पथिऽभिः। चरन्तम्॥ सः। सध्रीचीः। सः। विषूचीः। वसानः। आ। वरीवर्त्ति। भुवनेषु। अन्तरित्यन्तः॥१७॥
Translation -
I have beheld the unwearied protector of the universe, the sun, travelling (spirally) upwards and downwards by various orbits; invested with aggregative and diffusive radiance, he revolves in the midst of the regions. (1)
Notes -
Gopām, गां पाति य: तम्, गोप्तारं, protector of the earth; or, protector of sense-organs. Anipadyamānam, अनालम्बने अंतरिक्षे गच्छन् नासौ पतति , moving in the sky, where there is no support, he does not fall. A ca pară carantam, coming hither and going away. Sadhrīciḥ, going in one direction. Visucih, radiating in differnt directions. A varivarti, पुन: पुन: आवर्तते, goes on rotat ing or coming and going. Also, returns again and again. Bhuvanesvantaḥ, placed in the middle of the worlds (planets).
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal