Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 1
    ऋषिः - गोतम ऋषिः देवता - प्राणो देवता छन्दः - निचृत् आर्षी अनुष्टुप्, स्वरः - पञ्चमः
    2

    वा॒चस्पत॑ये पवस्व॒ वृष्णो॑ऽअ॒ꣳशुभ्यां॒ गभ॑स्तिपूतः। दे॒वो दे॒वेभ्यः॑ पवस्व॒ येषां॑ भा॒गोऽसि॑॥१॥

    स्वर सहित पद पाठ

    वा॒चः। पत॑ये। प॒व॒स्व॒। वृष्णः॑। अ॒ꣳशुभ्या॒मित्य॒ꣳशुऽभ्या॑म्। गभ॑स्तिपूत॒ इति॒ गभ॑स्तिऽपूतः॒। दे॒वः। दे॒वेभ्यः॑। प॒व॒स्व॒। येषा॑म्। भा॒गः। असि॑ ॥१॥


    स्वर रहित मन्त्र

    वाचस्पतये पवव वृष्णो अँशुभ्याङ्गभस्तिपूतः । देवो देवेभ्यः पवस्व येषां भागो सि ॥


    स्वर रहित पद पाठ

    वाचः। पतये। पवस्व। वृष्णः। अꣳशुभ्यामित्यꣳशुऽभ्याम्। गभस्तिपूत इति गभस्तिऽपूतः। देवः। देवेभ्यः। पवस्व। येषाम्। भागः। असि॥१॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 1
    Acknowledgment

    Translation -
    O bliss divine, being purified by the rays of the sun, may you move for the sake of vital breath. (1) Being yourself a bounty of Nature, go to other bounties part of whom you are. (2)

    इस भाष्य को एडिट करें
    Top