अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 22
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
पृथ॒क्सर्वे॑ प्राजाप॒त्याः प्रा॒णाना॒त्मसु॑ बिभ्रति। तान्त्सर्वा॒न्ब्रह्म॑ रक्षति ब्रह्मचा॒रिण्याभृ॑तम् ॥
स्वर सहित पद पाठपृथ॑क् । सर्वे॑ । प्रा॒जा॒ऽप॒त्या: । प्रा॒णान् । आ॒त्मऽसु॑ । बि॒भ्र॒ति॒ । तान् । सर्वा॑न् । ब्रह्म॑ । र॒क्ष॒ति॒ । ब्र॒ह्म॒ऽचा॒रिणि॑ । आऽभृ॑तम् ॥७.२२॥
स्वर रहित मन्त्र
पृथक्सर्वे प्राजापत्याः प्राणानात्मसु बिभ्रति। तान्त्सर्वान्ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥
स्वर रहित पद पाठपृथक् । सर्वे । प्राजाऽपत्या: । प्राणान् । आत्मऽसु । बिभ्रति । तान् । सर्वान् । ब्रह्म । रक्षति । ब्रह्मऽचारिणि । आऽभृतम् ॥७.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 22
Translation -
All the creatures created by God, the protector of creation, hold in themselves. the vital airs separately, and Divine knowledge stored in man observing continence and sexual pursuits protects them all.