अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
अ॒र्वाग॒न्यः प॒रो अ॒न्यो दि॒वस्पृ॒ष्ठाद्गुहा॑ नि॒धी निहि॑तौ॒ ब्राह्म॑णस्य। तौ र॑क्षति॒ तप॑सा ब्रह्मचा॒री तत्केव॑लं कृणुते॒ ब्रह्म॑ वि॒द्वान् ॥
स्वर सहित पद पाठअ॒र्वाक् । अ॒न्य: । प॒र: । अ॒न्य: । दि॒व: । पृ॒ष्ठात् । गुहा॑ । नि॒धी इति॑ । नि॒ऽधी । निऽहि॑तौ । ब्राह्म॑णस्य । तौ । र॒क्ष॒ति॒ । तप॑सा । ब्र॒ह्म॒ऽचा॒री । तत् । केव॑लम् । कृ॒णु॒ते॒ । ब्रह्म॑ । वि॒द्वान् ॥७.१०॥
स्वर रहित मन्त्र
अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य। तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥
स्वर रहित पद पाठअर्वाक् । अन्य: । पर: । अन्य: । दिव: । पृष्ठात् । गुहा । निधी इति । निऽधी । निऽहितौ । ब्राह्मणस्य । तौ । रक्षति । तपसा । ब्रह्मऽचारी । तत् । केवलम् । कृणुते । ब्रह्म । विद्वान् ॥७.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 10
Translation -
The two treasuries of divine lore kept concealed, one this side and the other beyond the other side of the heavens (Ether). The Vedic student, with his fervor protects the two and knowing the Supreme being make him alone the obiect to serve,