अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - शाक्वरगर्भा चतुष्पदा विराडति जगती
सूक्तम् - ब्रह्मचर्य सूक्त
अ॑भि॒क्रन्द॑न्स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपोऽनु॒ भूमौ॑ जभार। ब्र॑ह्मचा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥
स्वर सहित पद पाठअ॒भि॒ऽक्रन्द॑न् । स्त॒नय॑न् । अ॒रु॒ण: । शि॒ति॒ङ्ग: । बृ॒हत् । शेप॑: । अनु॑ । भूमौ॑ । ज॒भा॒र॒ । ब्र॒ह्म॒ऽचा॒री । सि॒ञ्च॒ति॒ । सानौ॑ । रेत॑: । पृ॒थि॒व्याम् । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिश॑: । चत॑स्र: ॥७.१२॥
स्वर रहित मन्त्र
अभिक्रन्दन्स्तनयन्नरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार। ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥
स्वर रहित पद पाठअभिऽक्रन्दन् । स्तनयन् । अरुण: । शितिङ्ग: । बृहत् । शेप: । अनु । भूमौ । जभार । ब्रह्मऽचारी । सिञ्चति । सानौ । रेत: । पृथिव्याम् । तेन । जीवन्ति । प्रऽदिश: । चतस्र: ॥७.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 12
Translation -
Like brown cloud that roaring noisily moves about between light and darkness and pouring down rain on mountains and plains brings great fertility to the earth the Vedic student going about on summits of the mountains and low land wherever there are people—preaching at the top of his voice pours down true knowledge everywhere and like the sun dispelling the darkness of ignorance imparts great strength to the earth whereby creatures in all the quarters live.