Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 4
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सोमो॑ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑। र॒यिं च॑पु॒त्रांश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥
स्वर सहित पद पाठसोम॑: । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्व: । द॒द॒त् । अ॒ग्नये॑ । र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्नि: । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥२.४॥
स्वर रहित मन्त्र
सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये। रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥
स्वर रहित पद पाठसोम: । ददत् । गन्धर्वाय । गन्धर्व: । ददत् । अग्नये । रयिम् । च । पुत्रान् । च । अदात् । अग्नि: । मह्यम् । अथो इति । इमाम् ॥२.४॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 4
Translation -
Whom the Soma hands over to the Gandharva, it gives to her to Agni and consequently Agni gives this bride, wealth, and sons to me, the husband, O bride. [ N.B. When these two verses described above are taken as pregnant with thought of Niyoga the meaning will be grasped in the sens of Niyoga. In that context the 1st man of Niyoga will be called Soma, the second as Gandharva the third as Agni and all others up to eleven as Manushya the men. But when the Niyoga is not taken as theme of them the meaning will be taken as given above.